पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
23
बालकाण्डम् ।


वारणा इच रावणखिलोमीमभिभवम्भवदीयानित्यसान जातु किंचि- दपि जानातीति।  स इति । स एष रावण 1 मानुपान्र । मनुप्येभ्य इजर्य । वातावेचचनन् । अपमानन अवजा । परिभर इनि यावन् । 'संबवमाननादलावटेलन। इलमर । बागमिष्यति रामापतेदिओवयमन्त्रानोऽनवनुदनान । तेपा गायत्वादिति भाव । तदितर मुरामरादिभिरवम्यत्वनाहम्पन्न बनुरागगपरा कच्चा पाला अत एव सकती पषादिक बन्। रामवीदानीम् । संपनियतेऽननलि सप्रहारो युद्धम् । 'सप्रारामिस- तकसिलोटसयुगा' इति समानपयिष्यमर । ता रामाकान्ना रामपरा में देगन्तदन्दापण ऐनवताइदिशाजासोपा दन्ता रखना एव कुन्ता प्रायोनि प्रणानि मलान गाता रो किणा शाका पर । 'कृया तयुद-' इसादिना सनान । के स्थपुटित निनोचत गल स्मदपुर ग्थल यच तोक तन् । अन्न एर बनवारणो धनगन । वनतरण निरक्चोतनापन् । स्य'कमहिना स्थल पदमिनी मिन । मयागा लोकाना समात्रिी । 'संदितार्थोचरपदनाहारे च' इति समाग । 'घरयापूा निज इनि हिवराना । अधिकारोनग्मो हि लियामिफते' इति खींचम् । “विंगो' इति टोप् । 'द्विगु-' इसक्वचनम् । ता जगमभिभर ज्ञापन्न । पीचडलर्भ । असान्मीयास्तात्रीमान् । निप्रदानमहरामयम्य भवत सम्बन इलयं । ज्ञानु कदाचिदपि फिषिपदपि न जानाति । माल्लोमानेन दोन रागेन त्वमहिमव न जायते । अरमात तु का रवि भाष । इति गापाम.सति पूर्वेण सबध ॥  तत मत आह-

     अथ भगवानाकर्ण्य गीर्वाणगणवाणीम्।
     अथेति । अभ विज्ञापनानन्तरन् । भगवान्विाणु । गच्छन्दो प्यार पात ।

नाणिगणस्यैन्त्रादपुर महान्य वाणी याचनाप में श्रुत्वा ॥

     निमोदिलत आर-

दन्द्रनीलाचलोदचचन्द्रिकाधवलसित ।
चाचमूचे सुधाघारा मधुरा मधुरादन ॥२२॥

    दन्द्रनीखेति । मधु सूदयनीति ममनो विधु । परित्युत् । अन

मधुपरण मजाकिमहादेससहरम्प विभागरावणवध इति योतांपतुगिजनगराव्यम् । इननीलचल इन्वनीनत । इन्द्रनील्लयाणमुकम् । नीदमायुपान्ती या चन्द्रित धीमुदी तसवल शुभ स्मित भय । रिनतपूर्वामिभापि चाहतम ददास सन् । बहा दुभाघोम रामरामान.एनिनशिटपरिपालना मा जानु न सानोति पहेलनमन्दहास सनियत्र । मन मघुम्दनस्पन्दनीराहणावामराम्य बबल कविलममविकत्वादियदुनमा । सुधाधारामतम्यन्दिनीमा एम नधुन माधुर्यपुणधुपाम् । 'मधुर रसवताचि खादुन्यपि मधुपुति । येन मायन्ति मिथुधा