पृष्ठम्:चम्पूभारतम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
द्वितीय स्तबक ।

 विजयात्परमेतेषामृजबोऽ[१]प्यतिभीषणा ।
 सद्यो गुणा समुन्नेमुरवनेमुस्तु[२] [३] घन्वनाम् ॥ ११४ ॥
ते नेवृत्य नगर स[४]मावसस्तोषिता द्रुपदराजपूजया ।
[५]अप्यशेषजनकेन शौरिणा जन्यभावमुपजग्मुषा समम् ॥ ११५ ॥
पार्थ एव सहजेष्वखिलेषु प्रायशो युधि बल श्रुतवत्या ।
अन्वभूदघिकमीक्षण[६]वृष्टीरऋर्जकाशमिव राजसुताया ॥११६ ॥

वृत्तान्वमेवमवकण्र्य स राजवृद्ध


सनद्धेषु सत्सु पृष्ट चापदण्डमश्व्वाद्भाजग प्रकाश्य पृथुना महता जवेन वेगेन विलो ला जीवा शिञ्जिनी यस्मिन्कर्मणि तत्तथा गमन बाणप्रयोगार्थमाकर्षणाद्धनुर्मण्डलीभवनात्मक हढमेक कम घार्तराष्ट्रास्तदा पलायनकाले जगृहिरे गृहीत्तवन्त । कुत । विमतेषु विक्ष्य स्थितेषु सत्सु विलोलो गतगतो जीव प्राणधारण यस्मिंस्त द्यया पृष्ठ देहपश्र्दाभ्दाग प्रकाश्य पृथुना जवेन गमन जगृहुरिवेत्युत्प्रेक्षा व्यञ्जका प्रयोगाद्रम्या श्र्लेषानुप्राणिता च । वसन्ततिलका हत्तसू ॥ ११३ ॥

 विजयदिति । एतेषा पाण्डवाना सबन्धिनो गुणा शौर्यधैर्यादय । ऋजवो विनयान्वितत्वान्मृदवोऽपि अकुटिकला अपीति वा। अवत्रा अपीति च । विजयात्पर कौरवजयानन्तरभतिभीषणा अतिभयकरा सन्त । 'अरिभीषणा ' इति पाठान्तरम् । सद्यस्तत्क्षणमेव समुन्नेमु सम्यगुन्नतिं प्राप्ता । उन्नत्रा बभूवुरिति च । धन्वना चापाना तु गुणा शिञ्जिन्योऽतिभीषणा अपि विजयात्परमवनेमुरवनम्रा अवरोपिता इति च । एतेषा गुणा विजयादर्जुनात् । तत्प्रतापाध्देतोरिति यावत् । इत्यपि प्राहु । अत एव श्र्लेष्प्रतिभोत्थापितस्य विरोधासादूयस्य ससृष्टि ॥ ११४ ॥

 तृ इति । ते पाण्डवा नगर द्रपदपुर प्रति निवृत्य युध्दात्प्रत्यागत्याशेषाणा लोकाना जनकेनापि जन्यस्य भावमुत्पत्तिं वरै सख्य च उपजग्मुषा प्रात्पवता । 'जन्या स्निग्घा वरस्य ये ' इत्यमर । शौरिणा सम श्रीकृष्णेन सह द्रुपदराजस्य पूजया तोषिता सन्त समावसन्वसन्ति स्म । द्रुपदपुर इति भाव । अत्रापि विरोघाभासालकार श्र्लेषानुप्राणित । रघोदूता ॥ ११५ ॥

 पार्थ इति । अखिलेष सहजेषु । भ्रात्तॄणा मघ्य इत्यर्थ । पार्थेऽर्जुन एव युघि युध्दे बलमात्मशौर्य प्रायश श्रुतवत्या राजसुताया द्रौपद्या ईक्षणवृष्टी कटाक्षपातान् अर्जकस्यारामविक भागमिवान्वमूदनुसूतवान् । अर्जकस्याशदूयस्मरणादिति भाव । उत्प्रेक्षा। स्वागता वृत्तम् ॥ ११६ ॥

 वृत्तान्तमिति । अथ स राजवृध्दो धृतराष्ट्र एवमा जतुगृहव्यवनमा कौरवपला-


  1. 'अरिभीषणा ' इति पाठ
  2. 'च ' इति पाठ
  3. 'धन्विनाम् ' इति पाठ
  4. 'समाविशन्सूषिता ' इति पाठ
  5. वन्यशेष् ' इति पाठ
  6. 'वृष्टे राजकोंऽशम् ' इति पाठ