पृष्ठम्:चम्पूभारतम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४५
अस्तम स्तबक ।


[१]न्द्रद्विपो मदगजस्य हिरण्यनाम्नो
 भेद् रसस्य पिशितस्तबकावलीनाम् ।
जिज्ञासमान इव यो धृतसिहभाव
 स्त[२]म्भदुदेत्य नस्वरैस्तमुरभाङ्क्षीत् ॥ ६० ॥
याच्ञाप्रतारणवशादधियज्ञ[३]शाल
 यो वामनत्वमवलम्ब्य बलि निगृह्णन् ।
दु ख सता स्वभिव खर्वतम सुख च
 स्वीय पदक्रममिवोन्नतमाततान ॥ ६१ ॥
सृष्टौ पुरा मुखभुजोरुपदे मुरारे-
 रङ्ग द्वितीयसभजत्किमु वन्ध्यभावम् ।


इत्युक्तलक्षणस्यात्र प्रसक्त्यभावात् ‘असभवद्वस्तुसबन्ध उपमार्थो निदर्शना' इति लक्षणस्य यथोकानुगामित्वाच्चेति ॥ ५९ ॥

 इन्द्रेति । यो भवान् इद्रस्य द्विष शत्रो हिरण्येति नाम यस्य तस्य । हिरण्यमिति हिरण्यकशिपुरिति नामैकदेशे नामग्रहणम् । मदगजस्येति रूपकम् । पिशितस्तबकावलीना मासपिण्ङ्डीना सबन्धिन रसस्य आस्वादस्य भेद विशेष जिज्ञासमान ज्ञातुमिच्छु सन्निवेत्युत्प्रेक्षा उक्तरूपकानुप्राणिता । धूत सिंहस्येव भाव रूप येन तथोक्त्त सन् । स्तम्भात् प्रह्रादस्पर्धया हिरण्यकशिपुनिर्दिष्टात् उदेत्य आविभूय नखरै नखै त हिरण्यनामकमदगज उरसि वक्षसि अभाङ्दीत् भञ्जितवान् । भजे कर्तरि लुड् ॥ ६० ॥

 याच्ञेति । यो भवान् यज्ञशालाया अधियज्ञशाल याच्ञया त्रिपदमात्रभू भिक्षया प्रतारणस्य वञ्चनाया वशात् पारतन्त्र्याद्धेतो बलिं नाम दानव निगृहन् निग्रहिष्यनिति वर्तमानसामीप्ये वर्तमाननिर्देश । वामनत्व वामनरूपम् । ‘खर्वो हस्वश्च वामन' इत्यमर । अवलम्ब्य स्वीकृत्य । स्व आत्मानमिव सता दुख खर्चतम अत्यन्तहस्वम्, सता सुख च स्वीय पदक्रम पादविन्यासमिव उन्नत अत्यन्तदीर्ध आततान अकरोत् । आङ्पूर्वात्तनोते कर्तरि लिट् । अत्र प्रकृतयो भगवच्छरीरसज्जनदु खयोरतिहखीकरणेन तत्पदक्रमतत्सुखयोश्चात्युन्नतीकरणेन चौपम्यस्य गम्यत्वात्केवलप्रकृतगोचरतुल्ययोगिताभेदद्वयस्य सदृष्टि ॥ ६१ ॥

 सृष्टाविति । यस्य भवत परशुरामरूपिण सबन्धिषु आहवेषु युद्धेषु करे ताण्डवित नर्तित कुठार परशुर्नामायुधविशेष पुरा प्राथमिकाया सृष्टौ मुरारे श्रीमहाविष्णो सबन्धिनि मुखे भुजे ऊरौ पदे च। तेषा मध्य इत्यर्थ । प्राण्यङ्गत्वादून्दैकवद्भाव । द्वितीय अङ्ग भुज । वन्ध्यस्य भाव वन्ध्यत्वम् । क्षत्रि-


  1. ‘इन्द्रद्विषन्' इति पाठ
  2. ‘उपेत्य ' इति पाठ
  3. ‘वाटम्’ इति पाठ