पृष्ठम्:चम्पूभारतम्.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
चम्पूभारते


दुग्धाम्बुराशितनयानयनद्वयेन
 तुल्याकृतित्वमहिमानमिवोपगन्तुम् ।
मत्स्यत्वमेत्य भुवि य सुरवैरिनीता
 मध्येसमुद्रमनवीनगर्विचिये ॥ ५७ ॥
मन्थानशैलमपि मार्गरुध हिमाशोध
 वर्चीकणै सदृशमङ्गविषक्तभाग्भि ।
काये बभार चरमे कमठाकृतिर्ये
 जीवातुमुद्रमयितु जळधे सुराणाम् ॥ ५८ ॥
दष्ट्राग्रवर्ति किटिवेषधरस्य यस्य
 क्ष्मामण्डल कु[१]वलयाङ्करकोमलाभम् ।
ऊर्ध्वप्रसृत्वरबकावलिकावलीढ-
 प्रावृट्पयोदवलयस्य बभार लीलाम् ॥ ५९ ॥


 दुग्धेति । यो भवान् दुग्धाम्बुराशितनयाया महालक्ष्म्या नयनयोर्दूयेन तुल्या आकृति मूर्ति यस्य तस्य भाव तत्त्वमेव महिमा विलास त उपगन्तु प्राप्तुमिवेत्युत्प्रेक्षा । मत्स्यत्व मीनरूप एत्य खीकृत्य भुवि लोके सुरवैरिणा सोमकेन नीता अपहृता अनवीना अकृत्रिमा गवी श्रुतिवाच मध्येसमुद्र समुद्रस्य मध्ये । ‘पारे मध्ये षष्ठ्या वा’ इत्यव्ययीभाव । विचिक्थे अन्वेषितवान् । चिनोतेर्विपूर्वात् कर्तरि लिट् ॥ ५७ ॥

 मन्थानेति । यो भवान् जलधे क्षीरसमुद्रात् सुराणा देवाना जीवातु जीव नौषध अमृत उद्गमयितु जनयितु कमठस्य कूर्मस्येव आकृति रूप यस्य तथोक्त्त सन् हिमाशो चन्द्रस्यापि मार्गं रुणद्धीति तद्रुधम्। तावदुन्नतमपीत्यर्थ । मन्थानशैल मन्दरार्द्रि अङ्गे विषक्त्तिं सबन्व भजन्तीति भाभि । वीचीना क्षीराब्धितरगाणा कणै लेशै चुरामे काये पृष्ठे बभार धृतवान् । बिभर्ते कर्तरि लिट् ॥५८॥

 दथेति । किटे वराहस्येव वेष रूप वरतीति धरस्य वराहरूपिण यस्य भवत दष्ट्राया अग्रे वर्तत इति वर्ता । कुवलयाङ्कुरस्य नीलोत्पलदलस्येव कोमला आभा नैल्य यस्य तथोक्त्त क्ष्मामण्डल भूमण्डलम् । ऊर्क्ष्व प्रसृत्वराया गच्छन्या बकाना आवालिकाया पङ्क्त्तौ अवलीढस्य सक्त्तस्य प्रावृट्पयोदवलयस्य वार्षिकमेघमण्डलस्य लीला बभार । ‘बकोटघट-' इति पाठेऽप्युक्त्त एवार्थ । अत्रान्यलीलाया अन्यत्रासभवेनौपम्याक्षेपादसभवद्धर्मसबन्धनिबन्धनो निदर्शनालकार । यत्तु ‘वराहदष्ट्राया शुभ्रत्वात् भूमेश्च कृष्णत्वात् तथा दृष्टान्तोक्त्ति’ इति नृसिंह , तत्तस्यानालकारिकता स्फोटयति । ’चेद्विम्बप्रतिबिम्बत्व दृष्टान्तस्तदलकृति’


  1. ‘कुवलयाकर' इति पाठ