पृष्ठम्:चम्पूभारतम्.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
चम्पूभारते


इत्येव सशयमशेषजनस्य चक्रे
 यस्याहवेषु करताण्डवित कुठार ॥ ६२ ॥
क्ष्वक्ष्रर्मुनेरजनि यस्य पदाब्जधूलि-
 [१]त्क्रुष्टमीशधनुराप शरव्यकृत्यम् ।
यस्मा द्धियाब्धिरपि कम्पमकम्पमागा-
 द्यत्प[२]त्रिणा विघस एव विभीषणोऽभूत् ॥ ६३ ॥
हन्यामह युधि रिपूनहमेव हन्या-
 मित्येव यन्मुसललाङ्गलयोर्विवाद ।


याजननमिति यावत् । अभजत् प्राप । क्रिम्विति स्फुटाथ । अव्ययानामनेकार्थकत्वाभिधानात् । अन्यथा कथ न क्षत्रिया न दृश्येरन्नित्यर्थं । इत्युक्तप्रकार सम्यक्छेते अर्थान्तरमत्रेति व्युत्पत्त्या सशय अर्थापत्तिज्ञान नि क्षत्रियान्यथानुपपत्तिकल्पितम् अशेषस्य जनस्यैव । न तु यस्यस्यचिदित्यर्थ । चक्रे । ‘ब्राह्मणोऽस्य मुखमासीद्दाहू राजन्य कृत । ऊरू तदस्य यदूशैय पन्था शूद्रो अजायत ॥' इति श्रुत्यपेक्षया नि क्षत्रियान्यथोपपत्ते हेतोर्बलीयस्त्वादिति न च वेदाऽप्रामाण्यज्ञानेन बौद्धत्वापत्ति । कविनिरङ्कुशन्यायस्यैव शरणीकरणीय त्वात् । अतएव माघफाव्ये यमुनावर्णनप्रस्तावे-‘‘व्यक्त्त बलीयानिति हेतुरा गमादपूरयत्सा जलधि न जाह्नवी । गाङ्गौघनिर्भस्मितशभुकन्वरासवर्णमर्ण कथमन्यथास्य तत् ॥' इत्युक्तम् । सा यमुनेत्यथ । इत्यल प्रसक्त्तानुत्रसक्त्या । अत्र क्षत्रियकुळनिर्मूलनस्य भगवद्ध्जवन्ध्यत्वरूपेण वर्णनात्पर्यायोक्त्यलकारस्य अर्थापत्तिप्रमाणालकारस्य च द्वयोरेकवाचकानुप्रवेशसकर ॥ ६२ ॥

 क्ष्वक्ष्रूरिति । यस्य भवत राघवरूपिण पदाब्जस्य धूलि मुने गौतमस्य क्ष्वक्ष्रू पतंजननी अजनि अभूत् । तत्स्पर्शान्मुक्तशापा पतिमगच्छदहल्येत्यर्थ । येन भवता कृष्टमीशवनु शरव्यस्य लक्ष्यस्य कृत्य भङ्गम् । अपभग्न आसी दित्यर्थे । यस्माद्भवत भिया अब्धि तादृग्गाम्भीर्यशाली । कम्प आग्नेयास्त्र प्रयोगकाले क्षोभम्, अकम्पमपि उपायचिन्तनकाले नै शब्द्याय निस्तरगीभूय अचाञ्चल्य च । आगात् प्राप्तवान् । ‘हस्तेनाब्धि स्तम्भितवान्वीचीकोलाहलो- द्धतम् इति सेतुमाहात्म्ये । हस्तेन । हस्तसज्ञयेत्यर्थे । यस्य भवत पत्रिण बाणाना विघस भोजनशेष विभीषण एव अभूत् । तदितरे सर्वेऽपि राक्षसा निहतास्तैरित्यर्थ । अत्र तृतीयपादवाक्यार्थे विरोधाभासेन पर्यायोक्त्यलकारत्रयस्य इतरवाक्यत्रयाथघटकस्य ससृष्टि ॥ ६३ ॥

 हन्यामिति । यस्य भवत बलरामरूपिण सबन्धिनो मुसललाङ्गलयो


  1. ‘उत्कृष्ट इति पाठ
  2. ‘पत्रिणो’ इति पाठ