पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रास्ताविकं किञ्चित् ।

कारश्रीजयदेवगागाभट्टपण्डिताबुद्दिश्य तद्विपयानुरूपसमुचितालोचनीयतत्तद्विचारसारपरिष्कारेण सम्पादितमस्मन्मित्रवरैः श्रीवाराणसेयहिन्दूविश्वविद्यालयवरा-ध्यापकैः प्राच्यप्रतीच्यविद्याभिधमहासिन्धुसंभेदतीर्थावगाहविशदीकृतशेमुषीकैः परितः-प्रसर्पप्रशंसनीयप्रकटप्रभूतशास्त्रीयमहनीयपाटवोदयैः सहृदयकवीन्द्रवरश्रीमद्वटुकनाथशर्मसाहित्याचार्य एम० ए० महोदयैः 'पीयूषवर्षो जयदेव' इत्येतच्छीर्षकं लेखमेतत्प्रास्ताविकलेखानन्तरदर्शनीयं दर्शनीयं पदवीं नयनयोरुपनीय विद्वांसो नियतमेव विदुपोरेतयोः समयस्वरूपादिपरिचयं समीचीन मनुरूपं पूर्णमधिगच्छेयुर्नचावशिष्टं ततो विशिष्टं किमपि लेखनीयमित्यतो न खलु तत्रापि लेखनीयमायास्यते ।

 अद्य यावन्नामतः समुपलब्धासु चन्द्रालोकव्याख्यासु विद्योतते प्राचीनतमैका प्रद्योतनभट्टाचार्योण निर्मिता शरदागमनाम्नी, या हि समाम्नातसंक्षिप्तार्था प्रक टिताभिप्रायापि न तावच्छेक्नोति विशेषमावेदयितुम् । तदनन्तरं च रमा नाम सासमभूत् , यया किल कृतविद्याद् वैद्यनाथपायगुण्डेपण्डितात्काशीस्थमहाराष्ट्रवंशा- ङ्कराद्वीजादङ्रकुर इव श्लाघ्यमानं जनुर्लेभे । इयं तु तं तं प्रसङ्गविशेषमनतिक्रम्य तत्र तत्र प्रतिपाद्यमानविषयानावेदयन्ती प्रकल्पितलोकोपकारा प्रचुरप्रचारा च । एतयोस्तावत्प्रथमा शरदागमाख्यव्याख्या चरमसमुद्रणी, चरमा च रमा प्रथमं मुद्रिता ।तृतीयापि तत्र कथाभट्टनन्दकिशोरशर्मनिर्मितैका नचिरादेव प्रकाश्यमानाभूत् ।प्रकाशवेश्मनोरुभयोष्टीकयोर्या समाविष्टा स्वस्यापि प्रकाशवत्ता सूचयति । पौर्णमासी हि सेहवतीर्णा प्रभूतं प्रयततेऽत्र चन्द्रालोकं प्रकाशयितुम् । चतुर्थी च राकागम- नामिकेयं पुरस्तादेवास्ते । प्राचीनयाऽप्येनया यत्किल सर्वतोऽन्ते मुद्रितया भूयते साम्प्रतम् , तत्र तावत् हस्तलिखितैतत्पुस्तकस्यात्यल्पस्थानगत्वं समयमहिम्नैत- त्समयपर्यन्तं च तस्यानुपलब्धिरित्युभयं कारणम् । अतिचिराद् गूढजन्मा गुणै- ज्यैष्ठापि कनिष्ठेयं प्रकाशजन्मना ज्येष्ठाः समस्ता स्ता भगिनीनिःसंशयमतिशेत इतीदं: दर्शनतो विशदं भविता।

 टोकास्वेतासु वर्तमानायां रमायामर्वाचीनायां प्राचीनस्य राकागमस्यैव शब्दाथ -अविकलं बहुत्र सङ्ग्रहीताः समुपलभ्यन्ते । किन्तात्पर्येण वैद्यनाथस्तादृशं चेष्टित- वान् ? नूनमेतत्तदितरासमानाधिकरणं ज्ञानं तेनैव सह लीनम् ।

 श्रूयते, श्रीमद्गागाभट्टनिर्मितया वाजचन्द्रचन्द्रिकयाप्येकया स्थानमधि- चन्द्रालोकव्याख्यानं लभ्यते । एषा च कञ्चित्तात्कालिकं वाजराजं वर्णयन्ती वर्तते राकागमस्यैव सङ्क्षिप्तं रूपम् । सम्भाव्यते, श्रीगागाभट्टेन राकागर्म निर्माय तस्मा- त्किञ्चित्किञ्चिदुचितं सङ्गृह्य पुनर्वाजभूपालवर्णनपरेयं वाजचन्द्रचन्द्रिका नाम तन्नाम्नैव कल्पिता स्यात् , अथवा पूर्व प्रकल्प्य वाजचन्द्रचन्द्रिका तत्र तत्रोचित चातुर्येण तत्तच्छास्त्रीयविषयांस्तदन्तः सन्निवेशयता प्रापितोऽयं बृहद्रूपतां तावदत्र प्रसिद्धिमानिन्यै ग्रन्थो राकागमनाम्ना ।