पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रास्ताविकं किञ्चित् ।

 अद्य किल कोऽपि वाचामगोचरः संमदोऽस्माकं मानसः सामातिगत्वं गाहते यदिदं नूत्नप्रकाशितमनूनतमं ग्रन्थरत्नमुपनीयते श्रीमतां नयनपदवीम् । परिचित एव नूनं जगति जडेतरेषां सर्वेपां चन्द्रालोकः । को नु नाम स्यादेतादृशोऽभाग्यवान् साहित्यरसास्वादसौहित्यशालिनां समाजे ? यो हि सविशेषप्रशंसास्पदं न जानांयान्नाम्नापि चन्द्रालोकम् । तदीयमाशयं पुनराविर्भावयन्तो द्वित्राः शरदागमाद्या अपि विद्योतमानाः प्रायेण भवेयुः सम्प्राप्तविद्वत्परिचया एव । सम्प्रति प्रस्तुतोऽयं चकास्तितमां राकागमोऽप्यगणेयस्पृहणीयरमणीयगुणगणतत्रैव गणनीयः ।  स्वभावादेव दिव्येन स्वीयेन तेजसा भ्राजमानमनध्यं रत्नमन्येन केनापि तेजो- विशेषेण विभ्राजितं पुनरसीमा कामपि सुषमां समुन्मीलयतीति तावत्प्रत्यक्ष मेवास्ते । चन्द्रालोको हि नियतं कमनीयः, सति च राकागमे किन्नु नाम कथनीयं कामनीयक तस्य ? नूनमये रत्नकाञ्चनसंयोग इव महार्हः सर्वथा सर्वैरभ्यर्हणीयो दैवयोगादुपगत श्चारुतरो योगश्चन्द्रालोकराकागमयोरालोकनीय एव ।

 प्रकृता हि प्रेक्षावतामनतिदुर्गमा श्रीमती राकागमनामिकेयं चन्द्रालोकटीका प्रकटयन्ती गूढार्थान् परमं प्रौढिमानमानीता नाद्यावधि कुत्रापि मुद्रिता । अद्य यावत कमनीयमेतदीयं नामधेयमानीतमेव स्यात्कर्णाभ्यर्णतां प्रायः प्राज्ञैः । साम्प्रतं तु तामेतां प्रापथ्य नेत्रयोः पात्रतां सविशेषमान्तरं तोषं जुषन्त ते ।

 एतस्याः प्रशस्यागणेयगुणायास्तत्तद्गुणानां वर्णनं तावन्मुर्धवाधुना । दर्शनादेव ते नूनं तद्विद प्रतीतेः पन्थानमवतरेयुरित्यमुष्मिन् विषये जोषमेव स्थीयते । अत्रत्य- विषयाणां विवरणं पुनरग्रे विधीयेत विषयानुक्रमणिकायां विस्तरेणेति नैषोऽपि साम्प्रतं प्रस्तूयते विषयः ।

 अस्य च व्याख्यारत्नस्य सङ्ख्यावत्सुखावगमस्य राकागमस्य निर्माता कविर्धर्मैंक- तत्त्वविन्मर्मज्ञो निगमागमानां शिरोमणिर्मीमांसकानां व्याकरणमहार्णवकर्णधारः साहित्यदर्शनादिषु नितरां निष्णातः प्रथमो मनीषिणां प्रथमसंमानभूमिर्भट्टभट्टकुलाम्भोजभानु- विश्वेश्वरापराख्योऽतिविख्यातिमन्नामधेयः श्रीमान् गागाभट्टो नाम । महानुभावः स एवायं मनस्वी, येन किल भुवो भूषणस्य भूषणकवीन्द्रोपवर्णितप्राज्य प्रतापसम्पदः प्रोद्यत्परतापकरप्रतापसारस्य वीरवराग्रेसरश्रीमत्सुगृहीतनामधेयश्रीशिवाजीमहोदयस्य महोदयः श्रीमान् समपादि ससम्भारं राज्याभिषेकसंस्कारः । एतदुपज्ञोऽयं राकागम एव तत्तदनेकविषयावगाहवैशयहृद्यमनवद्यं वैदुषीविशेषमेतदीयं प्रतिपदमावेदयितुं नियतं प्रभूतं पर्याप्त इत्यतस्तस्यापि वर्णनमत्रोपेक्षणीयपक्ष एव निक्षिप्यते ।।

 अमू हि महिमोन्नतावतिमहनीयमहोदारकीर्तनीयकीर्ती श्रीमग्रन्थकारव्याख्या