पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः पृष्ठाङ्काः मध्यमकाव्यभेदस्यागूढव्यङ्गयस्य त्रयाणां भेदानां प्रतिपादनम् । १५२

  • काव्यप्रकाशौक्तस्य गुणीभूतव्यङ्गयस्वरूपस्य निरूपणम् ।

त्रिविधस्यागूढव्यङ्गयस्य सोदाहरणं निरूपणम् ।

  • अगूढव्यङ्गयोदाहरणप्रदर्शनम् ।।

१५२-१५३ अपराङ्गव्यङ्गयखरूपस्य सोदाहरणं निरूपणम् । वाच्यसिद्धयङ्गव्यङ्गयस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • वकल्पिते वाच्यसिद्धयङ्गरूपगुणीभूतव्यङ्गयमध्यमकाव्यभेदोदाहरणे काव्य-

प्रकाशदर्शितस्योत्तमकाव्यत्वस्य खण्डनम् । अस्फुटब्यङ्गयस्वरूपस्य सोदाहरणं निरूपणम् । १५३-१५४ सन्दिग्धव्यङ्गय ,, ५ ॥ तुल्यप्राधान्यव्यङ्गय ,, असुन्दरव्यङ्गय ,, काकाक्षिप्तव्यङ्गयस्य ) पूर्वोकेन प्रकारेण मध्यमकाव्यभैदानामष्टविधत्वस्य सूचनम् ।

  • ध्वनेरिव गुणीभूतव्यङ्गयस्यापि भेदानामनेकत्वस्य संसूचनम् । १५४-१५५

अष्टममयूखसमाप्तिप्रदर्शनम् । १५५ नवमे मयूखे- भेदद्वयप्रदर्शनपूर्वकं लक्षणायाः खरूपस्य निरूपणम् ।

  • लक्षणाबीजे लाक्षणिकशाब्दबोधं च परिदश्यं काव्यप्रकाशोकलक्षणास्वरूप

निरूपणपुरःसरं लक्षणाया भेदयोः स्फुटीकरणम् । १५५-१५६ द्विविधाया अपि लक्षणायाः पुनर्भेदानां प्रदर्शनम् ।। १५६

  • उदाहरणैलेक्षणाभेदानां निरूपणम् ।।

प्रयोजनवत्या लक्षणीयाश्चातुर्विध्यस्य प्रतिपादनम् ।।

  • तत्तद्भेदप्रभेदोदाहरणप्रदर्शनमुखेन प्रयोजनवतीं लक्षणां सप्रपञ्च निरूप्य ।

पाठान्तरकल्पनयो तस्याः षण्णां भेदानां निरूपणम् । १५६-१५७ पूर्वोक्तचतुःप्रकाराया लक्षणायाः सोदाहरण निरूपणम् । १५७-१५८ लक्षणाबीजभूतानां तत्तत्सम्बन्धानां प्रदर्शनम् । १५८

  • मूलोकानां तदितरेषां च लक्षणाबीजभूतसम्बन्धानां तैस्तैरुदाहरणैः

स्फुटीकरणम् । | १५८-१५९ प्रयोजनवत्या लक्षणाया भेदचतुष्टयस्य सोदाहरणं प्रकारान्तरेण प्रति- पादनम् ।

  • तत्तन्मतसमीक्षापूर्वकं पूर्वोक्तलक्षणभेदप्रदर्शनम् ।

१५९