पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । १३२ विषयाः छाङ्क: व्यञ्जनाव्यापारस्यैव शैत्यपावनत्वादिप्रतीतिजनकत्वं शक्त्यादेस्तत्रा- ऽसमर्थत्वं वाच्यार्थव्यङ्गयार्थयोमिंथो भेदक वैलक्षण्यं च साटोप निरूप्य व्यञ्जनाव्यापारस्यावश्यकतायाः प्रतिपादनम् ।। १२८-१३१

  • व्यञ्जनाभेदयोः सप्रपञ्चे सोदाहरणं च निरूपणम् ।

१३१-१३२ व्यञ्जनाप्रयोजनभूतानां ध्वनिभेदानां प्रदर्शनम् ।

  • ध्वनेरेकपञ्चाशद्भेदान् विशदीकृत्य संसृष्टिसङ्करादिभिस्तेषां परस्पर

योजनेन सम्भवतां चतुरधिकचतुःशतोत्तरदशसहस्र( १०४०४ ) भेदानां संसूचनम् ।।

  • तैस्तैरुदाहरणैः सर्वेषां ध्वनिभेदानां सविस्त' निरूपणम् । । १३५-१४६
  • ध्वनेर्भेदानामेकपञ्चाशत्त्वं स्फुटीकृत्य संसृष्टिसङ्करोदाहरणप्रदर्शनम् । १४६-१४७

व्यङ्गयस्य द्वयोभैदयोर्निरूपणम् ।। १४७

  • द्विविधव्यङ्गयखरूपनिर्देशपुरःसरं सौदाहरणं तत्तद्वयङ्गयार्थाविष्करणम् ।

| व्यङ्गयस्य प्रथमे भेदे प्रकारचतुष्टयस्य प्रतिपादनम् ।।

  • चतुर्णामपि व्यङ्ग्यभेदानां तदुदाहरणैः स्फुटीकरणम् ।

१४७-१४८ व्यङ्गयस्य द्वितीये भेदे प्रकारद्वयस्य प्रतिपादनम् ।। १४८

  • द्वयोरपि व्यङ्ग्यभेदयोस्तदुदाहरणाभ्यां स्फुटीकरणम् ।
  • प्रथमव्यङ्गयस्य पूर्वप्रदर्शिते भेदचतुष्टयेऽन्येषां मतेन तत्तत्स्वरूपौदाहर-

| णानां निरूपणम् ।। १४८-१४९ पूर्वोक्तद्वितीयव्यङ्गयद्वितीयभेदस्यानेकरूपतां संसूच्य लक्षणामूलव्यञ्जना- | भेदोपसंहारप्रदर्शनम् ।।

  • द्वितीयव्यङ्ग्यभेदस्यानेकरूपतायां कस्यचित्तत्प्रकारस्योदाहरणेन प्रदर्शनम्। ,

शक्तिमूलव्यञ्जनायाः ( वाच्यव्यङ्गयस्य ) खरूपत्य निरूपणम् ।

  • अनेकार्थस्थले प्रकरणादीनामेकार्थनियामकत्वस्य तत्तदुदाहरणैर्विशदी-

१४९-१५० करणम् ।। सप्तममयूखसमाप्तिप्रदर्शनम् ।। अष्टमे मयूखे- ध्वनिगुणीभूतव्यङ्गययोः स्वरूपे निर्दिश्यः गुणीभूतव्यङ्गये त्रैविध्यस्य सूचनम् । १५१ ध्वनिगुणीभूतव्यङ्गथे ( उत्तममध्यमकाव्ये ) सप्रपञ्चै निरूप्य मध्यमकाव्यो- दाहरणप्रदर्शनपुरःसरं काव्यप्रकाशोक्तदिशा काव्यस्योत्तममध्यमा• धमभेदैस्त्रिविधत्वस्य सूचनम् ।..;...:

  • चण्डीदासमतेन काव्यस्योत्तमाधमभेदाभ्यां वैविध्यं संसूच्योत्तमकाव्य;

१५१-६५३ भेदोदाहरणप्रदर्शनम् । |. १४९ १५०