पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः | १६० पृष्ठाङ्काः प्रयोजनवत्या लक्षणाया भेदयोः शुद्धसारोप साध्यवसानयोर्भेदद्वयं सौदा- | हरणं प्रदश्यं सङ्कलनया लक्षणायाः षाविध्यस्य सूचनम् । १५९-१६० लक्षणायाः पुनर्भेदद्वयस्य सोदाहरणं निरूपणम् । पुनरपि लक्षणाया भेदद्वयस्य सोदाहरणं निरूपणम् । शब्दादिषु रसादेजत्वेनालङ्कारादेरङ्कत्वेन लक्षणाया अवस्थितेः सूचनम् । ,, शब्दायाश्रयेण स्थिताया लक्षणायाः सोदाहरण निरूपणम् । नवममयूखसमाप्तिसूचनम् । १६०-१६१ दशमे मयूखे- अभिधास्वरूपनिरूपणम् ।।

  • अभिधायास्तत्तन्मतप्रदर्शनेन निरूपणम् ।

षड्भर्जात्यादिशब्दैरभिधायाः षाविध्यस्य सोदाहरणं प्रतिपादनम् ।

  • जात्यादिशब्देषु तत्तच्छक्यतावच्छेदकानां सविस्तरै निरूपणम् ।

निर्देशशब्दस्य वाचकतायाः प्रतिपादनम् ।

    • जातौ व्यक्तौ वा शक्तिरितीदं तत्तन्मतनिरूपणेन निपुण विचार्य तत्प्र-

सङ्घन जात्यादीनामेकद्वयादिवृद्धिक्रमेण पञ्चकं यावत् प्रातिपदिकार्थ- त्वस्य सुस्पष्टं प्रतिपादनम् ।। १६२-१६४

    • षर्क प्रातिपदिकार्थः इतीत्थमालङ्कारिकाणां सिद्धान्तस्य सविस्तरं निरू

पणम् ।

  • सोदाहरणप्रदर्शनं प्रथमादिविभक्त्यर्थविचार प्रस्तुत्याव्ययीभावादिसमास-

चतुष्टयस्वरूपनिरूपणेन तत्र शक्तिलक्षणान्यतरव्यापारेण बौधप्र- कारस्य सोदाहरण प्रदर्शनम् । दशलकाराणां क्त्वाणमुल्तोसुनुप्रभृतीनां च शक्तीनां सप्रपञ्चे विवेचनम् । १६६-१६८

  • शक्तिविचारप्रसङ्गान्महाभाष्यकारमतानुसार स्फोटस्वरूपनिरूपण निपुर्ण

प्रस्तुत्यालङ्कारिकसिद्धान्तमनुसृत्य स्फोटैकदेशस्य युक्त्या खण्डनम् ।१६८-१६९ चन्द्रालोकस्य विबुधैराश्रयणीयतायाः प्रतिपादनम् । ग्रन्थकारेण कृतं स्वरचनायाः प्रशंसनम् । दशममयूखसमाप्तिसूचनम् ।। टीकाकर्तुः स्वग्रन्थविषये मानसोद्गारस्य प्रदर्शनम् । समाशा चेयं विषयानुक्रमणिका ।।