पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः पृष्टाङ्काः भयानकरसस्वरूपनिर्वचनम् । १२१

  • भयानकरसस्थायिनः 'खरूपं निर्दिश्य विभावादिप्रतिपादनपुरःसरं भया-

नकरसोदाहरणप्रदर्शनम् । १२१-१२२ बीभत्सरसस्वरूपनिर्वचनम् ।। १२२

  • बीभत्सरसस्थायिनः स्वरूपं निरूप्य विभावादिप्रतिपादनपुरःसरं बीभत्सरसो-

दाहरणप्रदर्शनम् । अद्भुतरसस्वरूपनिर्वचनम् ।

  • अद्भुतरसस्थायिनः स्वरूप प्रदश्यं विभावादिप्रतिपादनपुरःसरम् अद्भुत

रसोदाहरणप्रदर्शनम् । | १३१••१२३ शान्तरसस्वरूपनिर्वचनम् । १२३

  • विभावादिप्रतिपादनपुरःसरं शान्तरसस्थायिनः स्वरूप निरूप्य निर्वेदस्य

| शान्तरसस्थायिभावत्वमन्येषां मतेन सन्दूष्य शमस्य च तद्रस.. स्थायिभावत्वं निर्दिश्य शान्तरसोदाहरणप्रदर्शनम् । भावस्वरूपनिर्वचनम् ।।

  • सोदाहरणं भावानां निरूपणम् ।।

१२३-१२४ त्रयस्त्रिंशद्व्यभिचारिभावानां नामतः प्रतिपादनम् । १२४

  • तत्तद्वयभिचारिभावस्वरूपप्रदर्शनम् । ।

१२४-१२५ रसाभासभावाभासयोर्निरूपणम् ।। १२५..

  • स्वरूपनिरूपणपुरःसरं रसाभासभावाभासोदाहरणप्रदर्शनम् ।

भावशान्तिभावोदयभावसन्धिभावशबलतानां काव्यशोभाजनकत्वस्य , सूचनम् ।।

  • कैश्चित्प्रकल्पितस्य भावसन्धिभावशबलतयोमिथो भेदस्य प्रदर्शनम् ।

पाञ्चाल्यादिरीतिचतुष्टयस्वरूपनिरूपणम् । ., , १२५-१२६

  • रीतिचतुष्टयोदाहरणप्रदर्शनम् ।

मधुराप्रभृतीनां पञ्चवृत्तीनां सलक्षणोदाहरणं निरूपणम् । | १२६-१२७

  • उपनागरिकादिवृत्तित्रयस्यैव वामनादिभिर्वैदर्भीप्रभृतिनाम्मा सङ्केतितत्वा-

इत्तयो रीतयश्च न भिन्नाः इति काव्यप्रकाशमतं प्रकाश्य स्वमतेन । वृत्तीनां रीतीनां च मिथो भेदत्य प्रदर्शनम् । षष्ठमयूखसमाप्तिसूचनम् । | सप्तमे मयूखे- शक्त्यादिभिस्तिसभिर्वृत्तिभिर्युक्ताया भारत्याः स्वरूपभेदाचिर्दिश्य व्यञ्जना-. व्यापारस्वरूपस्य निर्वचनम् । १२८ १२८,