पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । १. विषयाः । पृष्टाङ्क:

  • रशनोपमादीनां सोदाहरणं निरूपणम् ।

११३ सर्वेषामलङ्काराणामतिशयोक्त्यलङ्कारेऽन्तर्भावं प्रतिपादयतः परेषां मतस्योपन्यसनम् । अलङ्कारभेदस्यानुभवैकसिद्धत्वादुपमाद्यलङ्कारभेदसद्भावस्य ग्रन्थकार- मतेन निरूपणम् ।। पञ्चममयूखसमाप्तिप्रदर्शनम् । षष्ठे मयूखे- विभावस्य भेदद्वयं कारणत्वं च निर्दिश्यानुभावव्यभिचारिणोः क्रमेण कार्यंसहकारिकारणरूपत्वस्य प्रतिपादनम् ।। सामान्यतो रसस्वरूपस्य निर्वचनम् ।

  • शृङ्गारादिनवरसानां स्थायिभावान् प्रदर्यं रसस्वरूपस्य सविशेष निरूपणम् ।
  • भट्टलोल्लटमतेन रसखरूपस्य निरूपणम् ।

११५-११६

  • श्रीशङ्ककमतेन , ”

११६

  • भट्टनायकमतेन ,, ,,
  • आचार्याभिनवगुप्तपादमतेन रसस्वरूपस्य निरूपणम् ।। ११६-११५
  • विभावादीनां सर्वेषां मिलितानामेवाभिव्यञ्जकत्वं संसूच्य, एकेन रसा-

|, भिव्यक्तावन्यतराक्षेपस्य तत्तदुदाहरणैः प्रदर्शनम् । ११७ शृङ्गाररसस्वरूपनिर्वचनं संयोगविप्रलम्भयोस्तद्भेदयोश्च कथनम् । ११८

  • शृङ्गाररसस्थायिनः स्वरूप प्रदश्यं संयोगवियोगयोद्वैविध्यमनुभावादीन्

विप्रलम्भस्य चातुर्विध्यं च संसूच्य द्विविधयोः संयोगवियोगयो- रुदाहरणानां प्रदर्शनम् । ११८-११९ हास्यरसस्वरूपनिर्वचनम् । ११६

  • हास्यरसस्थायिनः स्वरूप निर्दिश्य हास्यस्य विभावादींस्त्रैविध्य सङ्क्र-

| मणरूपत्वं च प्रतिपाय हास्यरसौदाहरणप्रदर्शनम् । ११९-१२० करुणरसस्वरूपनिर्वचनम् ।। १२०

  • करुणरसस्थायिनः स्वरूपं निरूप्य विभावादिप्रतिपदिनपूर्व करुणरसो-

दाहरणप्रदर्शनम् । रौद्ररसस्वरूपनिर्वचनम् । श्रौद्ररसस्थायिनः स्वरूप प्रदर्य विभावादिप्रतिपादनपुरःसरं रौद्ररसो- दाहरणप्रदर्शनम् । १२०-१२१ वीररसस्वरूपनिर्वचनम् । वीररसस्थायिनः स्वरूप प्रतिपाद्य वीररसस्य विभावादिकं त्रैविध्य च निरूप्य वीररसोदाहरणप्रदर्शनम् ।