पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । उदात्तस्य । • विषयाः पृष्ठङ्काः पिहितस्य सलक्षणोदाहरणं निरूपणम् । व्याजोक्तेः।

  • क्वचिदुक्तां सोदाहरणं व्याजोक्तिमुपदश्यं केषाश्चिन्मतेन तस्याश्छेकापता-

वन्तर्भावं च सूच्यापतिव्याजौक्योरन्येषां मतेन भेदस्य प्रद र्शनम् ।

  • अन्यत्रोकस्य सोदाहरणगूढोक्तिस्वरूपस्य निरूपणम् ।

वक्रोक्तेः सलक्षणोदाहरणं निरूपणम् । स्वभावोक्तेः ,, ,, भाविकस्य सलक्षणोदाहरणं निरूपणम् ।

  • अद्भुतरसातिशयोक्तिभ्यां भाविकस्य भिन्नतायाः स्फुटीकरणम् ।

भाविकच्छवेः ,

  • उदात्तालङ्कृतेः सद्भावं संसाध्य तत्स्वरूपस्यान्यत्रोक्तस्य सोदाहरणं निरूपणम् । १०८

अत्युक्तेः सलक्षणोदाहरणं निरूपणम् ।।

  • मिथ्याध्यवसितिललितानुज्ञालेशमुद्रारत्नावलीयुक्तिलोकोक्तिछेकोकीनां ग्रन्था-

न्तरोकानां सलक्षणोदाहरणं निरूपणम् ।। . १०८-१०९

  • अलङ्कारशेखरोकांश्चतुर्दशालङ्कारान् नामतः सूचयित्वाऽत्युक्तिप्रभृतीना-

मनलङ्कारत्वस्य सूचनम् ।। कैश्चिन्मनीषिभिः प्रोक्तानां रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसन्धिभाव- शबलत्वाख्यानां सप्तानामलक्काराणां सूचनम् ।

  • रसवदादीनां लक्षणान्युदाहरणानि च प्रदश्यं तेषामलङ्कारत्वस्य केषाञ्चि-

दुक्त्या निरसनम् । १०९-११२

  • रसवदादीनां युक्तमलङ्कारत्व'मिति ध्वनिकारमतं तदुक्तिप्रामाण्येन प्रद-

श्यं ‘भाकमेषामलङ्कारत्वमित्यन्येषां मतस्य सूचनम् । शुद्धेर्लक्षणं संसूच्य शुद्धिसंसृष्टिसङ्कराणां पूर्वोक्तालङ्कारविन्यासरूपत्वेन हेतुनालङ्कारान्तरत्वस्य निराकरणम् ।।

  • संसृष्टिसङ्करयोर्लक्षणे सङ्करस्य भेदत्रयं च निर्दिश्य सोदाहरणविवरण

मेतेषामलङ्कारान्तराभावरूपत्वस्य संसूचनम् । .११२-११३ सर्वेषामलङ्काराणां क्वचिन्न्यूनाधिकरूपत्वस्य दर्शनाद्वैसादृश्येऽपि प्रकार भेदात्तदलङ्कारत्वसद्भावस्य प्रतिपादनम् । उपमादीनामलङ्काराणां मालापरम्पराद्याकारविशेषेण विन्यासस्य चम- स्कारजनकतयाऽलङ्काराङ्गत्वेन. हेतुनाऽलङ्कारान्तराभावरूपत्वस्य प्रतिपादनम् । ११२