पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिकासूची । पृष्ठाः 1 ११३ १२९ । १०९ कारिकाः पृष्ठ।ङ्काः " कारकाः परिवृत्तिविनिमयो ९९ : माधुर्य पुनरुकस्य परिसङ्ख्या निषिध्यक माला परम्परा चपा पर्यस्तापह्नतिर्यत्र ६३ । मिथः पृथग्वाक्यपदैः पर्यायश्चेदनेकत्र १८ । मीलितं बहुसादृश्याद् पर्यायेण द्वथोस्तच्चे ६६ । सुखं चन्द्रश्रियं धत्ते पाञ्चालिकी च लाटीया ' मुख्यार्थस्याविचक्षायां पिहितं परवृत्तान्त १०६ मौकिक चेल्लत सूने पीयूषवर्षप्रभवं १७० . यत्रोपमानचित्रेण पुनरुकप्रतीकाश ४३. यथासहूयं द्विधाथश्चित् पुनः स्वगुणसम्प्राप्तिः १०४ यद्वस्तुनोऽन्यथारूपं पृथकथितसादृश्यं ६० : यदुव्यज्यमानं मनसः प्रतिभेव श्रुताभ्यास । यस्मादन्तःस्थितः सर्वः प्रतिषेधः प्रसिद्धानां । यस्मिन्नुपहतो लुप्तो यस्मिन् विशेषसामान्य प्रतीपमुपमानस्ये युकार्थानां तां च विना प्रत्यनीकं बलवतः प्रदीप वर्धयेत्यत्र १५७ ।। युक्तिविशेषसिद्धिश्चे० प्रबन्धे चेति षोढाऽसौ ! युक्त्यास्वाद्यलसद्रसैक प्रश्नोत्तर क्रमेणोको ये षोडशाद्या द्विगुणा० रतिर्देवादिविषया प्रस्तुतीप्रस्तुतानां च प्राकृसिद्धिः स्वगुणोत्कर्षों रत्याख्यस्थायिभावात्मा प्रौढोकिस्तदशकस्य रसभावतदाभास बहुभिर्बहुधोल्लेखा रसाद्यनुचिते वणे रूपकातिशयोक्तिचे ब्रह्माण्डं त्वद्यशःपूर रेफाक्रान्ता दग्र्ययणा० भग्नप्रक्रममारब्ध लकारोऽन्यसंयुको भङ्गश्लेषः पदस्तोम भवेच्छ्रतिकटुर्वर्णः लक्षकस्थं स्फुटं यत्र भवेदर्थान्तरन्यासो लक्षणीयस्य शब्दस्य लक्ष्यलक्षकवैशिष्टय भावस्य शान्तिरुदयः लाटानुप्रासभूमिन्ना० भावानामुदयः सन्धिः वक्तुः कविनिबद्धस्य भाविक भूतभाव्यर्थ वक्तृस्यूतं बोधयितु भूतादिकालभदेन भूयसामेकसम्बन्ध वक्रोकि इलेषकाकुम्भ्यां १०१ भेदकातिशयोक्तिश्चे ७३ वस्त्वलङ्कारयोग्यक्ति वाक्ययोरर्थसामान्ये भ्रान्तापहृतिरन्यस्य वाक्यार्थयोः सदृशयो० मधुरायां समाक्रान्ता विकल्पस्तुल्यबलयो : महादेवः सव्रप्रमुख ११, ३३, ३६, ४९, विख्यातस्योपमास्य ११४, १२८, १६०, ११६, १६०० १७० १३३ ११३ ११८ १०९ १८ १६ ११७ १६६ ४४ १०९ १३२ १०७ १४९ १४७