पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकासूची । पृष्ठाङ्का १०३ १९४ १२४ १३२ १४७ ७४, ७६ ११४ । न १०७ कारिकाः पृष्ठाः | कारिकाः उपमेयोपमानादा० ४४ तथा सहेतुरतथा० उपादानार्पणद्वारे १९९ तद्गुणः स्वगुणत्यागे उल्लसत्तनुता नीते तन्मिश्रोऽन्योन्यसामान्य उल्लासोऽन्यमहिम्ना चे० १०३ तव दुग्धाब्धिसम्भृतेः एके मे चुम्बनं देहि तिलकाद्यमिव स्त्रीण ओजः स्यात्प्रौढिरर्थस्य तुल्यप्राधान्यमिन्दुत्व कथितं पुनरुका वाक् श्रासश्चैव वितर्कश्च । कमलैः कमलावासैः त्रिधा शब्दार्थतयुग्म कश्चित्साधारणः कश्चि० दुधार गौरी हृदये। कष्टः स्पष्टावबोधार्थ दीपकैकावलीयोगा० कस्याप्यतिशयस्योक्ति ११४ दीपमुद्द्योतयेयावत् काकुत्स्थं प्रणतोऽम्भोधि दुष्क्रमग्राम्यसन्दिग्धा कामिनीव भवत्खड्ग दृष्टाऽन्तश्चेद्भवन्मूर्ति कार्य फलोपलम्भश्चेतू देशात्मविप्रकृष्टस्य कार्यकारणभावाच्च । दोषमापतितं स्वान्ते काय: प्रस्तुतैरुळे दोषे गुणत्वं तनुते काव्यवित्प्रवरैश्चिन्ने द्वात्रिंशद् द्वादशैकः षट् काव्ये नाट्ये च कायें च द्विषां सम्पदमाच्छिद्य कैतवं व्यज्यमानत्वे । द्वौ विवक्षितवाच्यस्य क्रोधस्थायी रसो रौद्रो हौस्तः सहचराऽचारु क्लिष्टम यदीयोऽर्थ धत्ते नभस्तलं भास्चा० क्षीरनीरधिराकाश । धर्म कञ्चित्पुरस्कृत्य खण्डश्लेषः पदानां चे० धूमवत्वादिति यथा गलद्वैद्यान्तरोद्भेदं न योगादेरायतने गुम्फः कारणमाला स्याद् नानाप्रभेदी नियताः। गूढाक्षेपो विधौ व्यकै नाशङ्कनीय पूर्वेषां । गृहीतमुकरीत्यर्थ निरर्थकं तु हीत्यादि गौणं सारोपमुद्दिष्ट १६९ निरुक्तं स्यान्निर्वचने गौः शुक्लः पाचको दण्डी निषा लक्षणवती चत्वारो वस्त्वलङ्कार निवेदग्लानिशङ्काख्या चपलातिशयोकिस्तु • ७२ निर्वेदस्थायिका शान्तः चेद् बिम्बप्रतिविम्बत्वं नेयार्थ लक्षणाऽत्यन्त छेकापहृतिरन्यस्य । न्यस्तेयं पश्य कन्दर्प जयन्ति याज्ञिकश्रीम० . १७० | न्यूने त्वत्खड्गसम्भूत जात्या गुणेन क्रियया | पतत्प्रकर्षे त्यानु०। से पूर्वाचार्यसूयक्ति । | ३ | पदे पदचे वाक्यांशे तथा वाच्यस्य सिद्धयङ्ग - १९३ | परिणामोऽनयोयस्मि० २७ १३१ १६ १४९ ॐ ॐ ॐ १३२ १२४ १२३ ६ ६१..