पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रालोककारिकाणां वर्णक्रमानुसारिणी सूची । मृष्टाः १०९ ६ ॥ • । ११ १६४ १९३ । १ ७ । कारिकाः अक्रमातिशयोक्तिश्चेत् । अगृढे येथ० अङ्गभङ्गोल्लसल्लीला अङ्गीकरोति यः काव्य अतथ्यमारोपयितु अत्यन्तातिशयोक्तिस्तु अत्युक्तिरभुताऽतथ्य अद्भुतो विस्मयस्थायी अधिकं बोध्यमाधारा० अनुभावैः कटाक्षाचैः अनुमानै च कार्यादेः अनेकार्थस्य युग्मस्य अनौचित्य कीतिलतां अन्त्या द्विधेति विज्ञेय अन्योन्यं नाम यत्र स्याः अपरस्य रसाश्चे० अपराधीन इत्यादि अपुष्टोऽर्थो विशेष्ये चे अप्रयुक्तं दैवतादौ प्रस्तुतप्रशंसा स्या० अभवन्मतयोगः स्यात् अभिभानो विचारश्चे अभीष्टविप्रयोगाऽश्च अमतान्तरं मुख्ये अमृतं सूकमित्यादौ अयं प्रमत्तमधुप अर्थश्लेषेऽर्थमान्नस्य अर्थापत्तिः स्वयं सिध्ये अर्धान्तरपदापेक्षी अलङ्कारप्रकारेषु अलारेषु तथ्येषु पृष्टाः कारिकाः ७ । अलङ्कारः परिकरः। अल्पाक्षरा विचित्रार्थ १२८ ।। अवज्ञा दण्यंते वस्तु ४ : अविमृष्टविधेयांशः अविवक्षितवाच्यस्य | 3: अव्यक्तयोगनिर्योग १८ : अश्लील त्रिविधं व्रीडा १२२ असम्भवोऽर्थनिप्पत्ता ९४ । असुन्दरं यदि व्यङ्गये ११८ : *स्फुटं चार्थनिष्टत्वात् ७० अस्फुट स्तनयोरत्र १ आक्षेपस्तु प्रयुक्तस्य २६ , आख्याते भिन्नदेशत्वे १६६ । आचतुष्टयमासप्त आलम्बनोद्दीपनात्मा १५३ आवृत्तवर्णसम्पूर्ण

आवृत्तवर्णस्तबके

२४ आवृते दीपकपदे १४ : इत्यादि लक्षणं भूरि ८३ इत्येवं बोद्ध्वैचित्र्या २० : इवादिकपदोभावे । | उकिव्र्याजस्तुतिनिन्दा | सच्चैरस्यति मन्दता उत्प्रेक्षोन्नीयते यन्न उत्साहाख्यस्थायिभावः उदासम्मृद्धिश्चरितं उदारता तु वैदग्ध्य उदारसाश्चेद्धाति उपमाने च लीलादि ११४ उपमानोपमेयत्वे । ११:, । उपमा यन्नसाय ११६ ४३ १४७ ६६ १ ६५ 0 4 5 65 / ६० 4