पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कामसहिते चन्द्रालोके-= -

--- -- - ~ ~- ~


- - ~-

    • ~*~

~ गस्य रात्रिवृत्तान्तस्य वाडापेक्षया चमत्कारजनकत्वात् । यथा वा-- इतपसद्विद्भुतभूभृदुज्झिता प्रियाऽथ इष्टा वनमानवीजनैः । शशंस पृष्टाऽद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल । अन्न व्यज्यमानो वियोगश्चमत्कारजनकः ॥ १ ॥ तत्र व्यङ्ग्यस्याऽधविधत्वेन मध्यमकाव्यस्याऽष्टविधत्वस्य अगदैत्यादिना वक्ष्य माणत्वात्तदुपोद्धाततया गूढत्वस्य चैविध्यमाह- व्यक्त एव क्वचिद् व्यङ्गयः क्वचिदर्थस्वभावतः । क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥ २ ॥ इयक इति । व्यकः प्रकटो वाध्य एव व्यङ्गयः । वाच्यान्यथानुपपत्तिलभ्यो द्वितीयः । वाच्योऽर्थों व्यङ्ग्यापेक्षया चमत्कारजनकस्तृतीयः । एवमगढव्यङ्गयस्य जैविध्यमित्यर्थः । अन्न चमत्कारजनकत्थे रसव्यञ्जकत्वम् । 'यत्र व्यङ्गयोऽर्थों वाच्यसह- कारभावेन रसव्यञ्जकस्तत्र व्यङ्ग्यस्य परमुखनिरीक्षकतया वाच्यापेक्षया अचासत्वेन गुणीभूतब्यङ्ग्यत्वमिति काव्यप्रकाशः । एवञ्च, व्यञ्जनामूलव्यञ्जनायामेव तादृश• भेदापत्या शक्तिलक्षणामूळव्यञ्जनाया गुणीभूतव्यङ्ग्यभेदो न स्यादिति ध्येयम् । एतत्सोदाहरणमाह- अगूढे कळयेदर्थान्तरसङ्क्रमितादिकम् । विस्मृतः किमपानाथ ! स त्वया कुम्भसम्भवः ॥ ३ ॥ अगूढमिति। अर्थान्तरसङ्क्रमितवाच्यमत्यन्ततिरस्कृतवार्य लक्षणया पदाक्ति- मूलसैलक्ष्यक्रम व व्यङ्ग्यमगढे स्फुट कलयेत् ज्ञापयेदिल्यर्थः । त्रिविधस्योप्युदाहरणे विस्मृत इति । अत्र कुम्भसम्भवपदेनाऽत्यन्ततिरस्कृतवाच्येन समुद्रातृमुन्यर्थंकेश, 'त्ययेतिपदेन अर्थान्तरसङ्क्रमितवाच्येन, तल्सामथ्र्यज्ञात्रथै केन, अपनाथेग्ल्यनेन ‘जद. नाथेति शब्दशक्तिमूलानुरणनेन, 'विस्मृत' इति अर्थशक्तिमूलानुरणनेन च ‘स मुनिस्त्व पास्यति तस्माद्विभेतव्यमिति व्यङ्ग्यम् , तच्च स्फुटम् । यथा वा- मन्दाकिनीनन्दनयोविहारे देवे व देवरि माधव च। श्रेयः श्रिया यातरि यच्च सख्यां तच्चेतसा भाविनि ! भावयस्व ॥ अत्र व्यङ्गयस्येन्द्रवरणस्य देवे व इत्यनेनोकतया अगढत्वम् । वाच्याभ्यथा उपपत्तिलभ्यव्यङ्गय यथा- निःशेषड्युतचन्दनं स्तनतटं निर्मुष्टरोगोऽधरो नेने दूरमनजने पुलकिता तन्वी तवेयं तनुः ।। मिथ्यावादिनि ! दूति ! बान्धवजनस्योऽज्ञातपीडॉगमे ! वाप स्नातुमितो गतासि, न पुनस्तस्याधमस्यान्तिकम् ॥ अन्न जात्यधमत्वासम्भवेद दूतीसम्भोगरूपमेवाधमत्वं फलतीत्यन्यथानुपपत्ति.