पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- मानिन्या हृदयान्मानो गाढमालिङ्गति प्रिये । स्वपीडनदीकरिव न नियति बहिषु ॥ अत्र 'वीडनाहीत इवे'त्युत्प्रेक्षालङ्कारेण कथुकिसिद्धेन प्रियालिइनादिवस्तु- ध्वनिः । तादृशालङ्कारेणीलङ्कारध्वनियथा- स्थविरं या हसन्तीव स्थिती कविमुखाम्बुजे । निर्मिमीतेऽन्यदिव या वाणी जयति सा जगत् ॥ अत्र 'हसन्तीवेत्युत्प्रेक्षया 'अन्यदिवेत्युप्रेक्षया वा, वाण्याः कवेव व्यतिरेक- लङ्कारः । वाक्यगतकविनिबद्धवकृप्रौढोकिसिद्धवस्तुना वस्तुधवनिथा- लां गता ये मलये रतेन श्रान्तोरगीभक्षणतः कृशा थे। वियोगिनीश्वासयुताः समीरः शिशुत्ववन्तोऽपि विभान्त्यजत्रम् ॥ अन्न कविनिबद्धवविरहिण प्रौढोक्तिसिद्धेन 'निःश्वासमिलिता मलयवाताः पूर्ण विभान्तीति वस्तुमा 'प्रासैश्वर्याः किं किं न कुर्वन्तीति वस्तुध्वनिः । ताडावस्तुमा- लारध्वनियेथा- धीरत्वेन पद दतं मानस्य विरहक्षणे । प्रियदर्शक्षणे तेन हृदयाद् द्रा विनिर्गतम् ॥ अत्र ‘प्रियदर्शनक्षणे मानेन गतमिति वस्तुना प्रार्थने विनैवाऽपगतो मानः इति विभावनालङ्कारध्वनिः । तादृशालङ्कारेण वस्तुवनिर्यथा- नखक्षतैनैवीनाः प्रसादो मम नेत्रयोः । काँशुकं महत्तं न तु कोपेन रक्तता ॥ अत्र 'किमिति रक्ततेति प्रश्नोत्तरालङ्कारेणाऽपडूतिसहितेन ‘खतानामह प्रसादपानं जातेति वस्तु व्यज्यते । तादृशालङ्कारेणालङ्कारस्य यथा-- कान्तासहस्रभरिते हृदये सा न मान्यतः । तनूकरोति सतनुस्वनून्यङ्गान्यपि द्रुतम् ॥ अन्न हेत्वलडारेण तिनोस्त करणेऽपि तव हृदये न वर्ततः इति विशेषोक्तिः । प्रबन्धगता अप्येवं द्वादश । तत्र कश्चिदुदाहियते, यथा गृध्रगोमायुसंवादादौ । तथा हि अछे स्थित्वा श्मशानेऽस्मिन् गुधगोमयुसछकुले । वहढे घोरे सर्वप्राणिमयबुरे ॥ न घेह जीवितः कश्चित् कालधर्ममुपागतः ।। प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीडशी ॥ इति दिवा प्रागल्भ्यवतो गुत्रस्य मृताऽवेक्षकविसर्जनपर वाक्यमेलकम् । दिल्योऽयं स्थितो मूढाः ! स्नेह कुत साम्प्रतम् ।। बहुविन अर्थ जीवेदपि कम । ।