पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमी मयूखः । १४१ | अन्न परजायात्वन हृदयं हरतति काव्यालिन स्वतोऽसम्भविना प्रौढोकिमात्र सिद्धेन 'परजायामभिलषसीति त्वदाचरितमनुचितमिति प्रतिवेधरूपाक्षेपालङ्कारः पर• जायापदेन व्यङ्ग्यः । एवमर्थशक्ति लाः पदगता द्वादश । तेषां पदोन पर्यायपरिवृत्ति सहत्वात् । एते च वाक्यगता यथा- अलसावि धूतनामग्रिमोऽस्ति समृद्धिमान् ।। इत्युक्ति समुपायं फुले तल्या विलादने । अत्र ‘समृद्धिमत्रन ताक्यः ममोपभोगयोग्य इति वस्तुध्वनिः । इशवस्तुन ऽलङ्कारध्वनिर्यथा- धन्यासि सखि ! चाइनि स्मरसि त्वं स्तान्तरे । अहं तु सङ्गमारम्भान्न स्मरामि किमप्यहो ! ॥ अन्न स्मरणाभाववस्तुना'ऽहं धन्येति व्यतिरेकः । तादृशालङ्कारेण वस्तुवनिर्यथा- गजकुम्भाऽसजा शोणो युधि कोपकषायितः ।। करवा करे कालीकटाक्ष इव राजते । अत्रोपमया ‘शत्रुक्षयः क्षणाकरिष्यत इति वस्तुध्वनिः । तादृशालङ्कारेणीलवार- ध्वनियेथी- गाढे दृशन् स्वमोठं योऽरिकान्ताधरपल्लवम् । कान्तदन्तक्षतव्याधैरमोचयदसौ क्षणात् ॥ अत्र स्वोछदशनवैविध्वधरमोचनरूपहेतुकार्यं योरेककालत्वरूपातिशयोक्त्या समु- इचयालङ्कारश्वनिः । स च 'समुच्चयोऽसौ स त्वन्यो पुगपद् या गुणक्रिया' इति ।

  • व्यथा निवर्तितेति बुढेरुत्प्रेक्षणात्सा व्यङ्ग्येति केचित् । अत्र वस्त्वलारी स्वतः

सम्भविनौ । वाक्यगतकविप्रौढोकिसिद्धार्थ रूपवस्तुना वस्तुध्वनिर्यथा- यत्कीर्तिश्रवणेनैव स्वस्तापाङ्गः ककुब् गजाः । आवर्तयन्ति श्रवणे बिसकाण्डधियो करम् ॥ . अत्र हस्तिनां कीर्तिश्रवणानन्तरं कर्णहस्तावर्तनरूपेण स्वतोऽसम्भविना कवि सम्प्रदायात्तत्प्रौढोकसिद्धेन वस्तरूपेणार्थेन ‘येषामर्थावगमो मास्ति तेषामपि श्वैत्य- मूर्तस्वादिबुद्धिजननेन त्वत्कीतिश्चमत्करोतीति वस्तु व्यङ्ग्यम् । ताइवस्तुनालार ध्वनिर्यथा- जयश्रीस्तेन समरे गृहीता स्वबळावथा । ययाऽन्यः कन्दराभिः स्वकण्ठे स्थापित भृशम् ॥ अत्र 'अरयः कन्दराभिः कण्ठे स्थापिता' इति कविप्रौढोकिसिद्धवस्तुना कन्दरा न मुन्तीत्युत्प्रेक्षा, "अयः पलाय्य न गताः किन्तु कन्दरा न मुन्तीत्यपतिर्वा व्यङ्गयो । तादृशीलङ्कारेण वस्तुवनिर्यथा--