पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालाकै-

रसाभासभावाभासत्वेन प्रसिद्धौ यत्र पराङ्गत्वेन कथ्येते तन्नोर्जस्यलङ्कारः । मावस्य प्रशाम्यवस्था भावशान्तित्वेन प्रसिद्धा यत्र पराङ्गत्वेन कथ्यते तत्र समाहितालारः। मावस्याधिक्यमुदयः, द्वयोभवयोः परस्परस्पर्धा भावसन्धिा, बहूनां भवानी पूर्वी- पमदनोत्पत्तिः शवलता , एतेषामितराङ्गत्वेन कथने अयः । एवं सप्तालङ्कारा इत्यर्थः । क्रमेणोदाहरणानि- येनोन्नमय्य चिबुकं तव कम्बुकण्ठि ! | प्रोन्मार्जित पुलकचारु कपोलयुग्मम् । तैनैव दैवहतकेन करेण मेऽद्य । दुग्धासि किञ्च सलिलाञ्जलिरप्यदायि ॥ अन्न करुणस्याइँ शृङ्गाः ।। कदाप्यनवलोकित निभृतमङ्गमङ्गं मुदा विलोकयति सादरं सरभस सरागे मयि । स कोऽपि भवित क्षणो मदनसङ्गरान्तया दुकूलमनुकूलया सशपथं मुहुः प्राथ्र्यते ॥ अन्न शृङ्गारो ‘भवितेतिपदसूचित चिन्ताख्यध्यभिचारिभावस्य उत्कण्ठाल्यस्य वा अङ्गम् । यथा वा- प्रार्थी प्रयाते विरहादयं ते तापाच्च रूपाचे शाडूशङ्की ।। परापराधनिदधाति भान रुषारुण लोचनवृन्दमिन्द्रः ।। अत्र वियोगरूपशृङ्गारः कोपरूपमावस्याङ्गम् , अतोऽत्र रसवदलङ्कारः। प्रेयो यथा- स्वयं दृष्ट्वा वसुमत सशैलाम्भोधिकाननाम् । गतास्ततो रामभुजं दृष्ट्वा मौनं समाश्रिताः ॥ अत्र रामविषयरतिभावस्य वसुमतीविषयरतिभावाम् । यया वा- आदौ नजरचरणयोर्मत्प्रणामप्रसङ्गः पश्चादी ! त्वदनुविधये सादर मच्छिरोऽस्तु ।। येनानीतं दशरथकुले ब्रह्म साकारमाचे श्रीरामाख्यं जगति रचितो ध्यानयोगाय पन्थाः ॥ अत्र रामरतेः रावणरतिभावोऽङ्गम् । रसाभासभावाभासयो रत्यङ्गत्वेन कथने कस्वि । यथा- कटाक्षेरुकिभिवचेतो इम्त्यो वनचारिणीम् । भवन्ति वनवारिण्यः स्त्रियः श्रीराम ! विद्विषाम् ॥ अत्रानेकामुकवियरतिपरसाभासः प्रभुविषयतिभावस्याङ्गम् ।