पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । ११ स्वयि लोचनगोचरं गते सफलं जन्म नृसिंहभूपते ! ।। अजनिष्ट ममेति सादर युधि विज्ञापयति द्विषां गणः ॥ अत्र प्रभुविषयरतिभावस्य तद्विषयद्विषणरतिरूपो भावभासोऽङ्गम् । तेनात्रा- ऽप्यूर्जस्यलङ्कारः । समाहितं यथा- तस्याः सान्द्रविलेपनस्तनयुग प्रश्लेषमुद्राङ्कितं किं चक्षश्चरणाऽऽनतिव्यतिकरयाजेन गोपाय्यते । इत्युके तदित्युदीर्थ सहसा तत्सम्प्रमाष्टुं मया लिष्टा सा रभसेन तत्सुखदात्तन्ध्या च तद्विस्मृतम् ॥ अत्र शृङ्गारस्याङ्ग कोपशान्तिः । भावोदयो यथा- तदद्य विश्रम्य दयालुरेधि मे दिने निमीषामि भवद्विलोकिनी । नखैः किलोख्यायि विलिख्य पक्षिणा तवैव रूपेण समः स मत्प्रियः ॥ अत्रौत्सुक्यरूपभावोदयः शृङ्गाराङ्गम् । भावसन्धियथा-- अत्सिकस्य तपःपराक्रसनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररसोत्फालश्च मां कषतः ।। वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय- ज्ञानन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणयन्यतः ॥ अन्न आवेगहईयोः सन्धिः शृङ्गाराङ्गम् । यथा वा-- इति प्रियाकाकुभिरुन्मिषन् भृशं दिगीशदूत्येन हृदि स्थिरीकृतः । नृपं स योगेऽपि वियोगमन्मथः क्षण तमुभ्रान्तमचीकरत्पुनः । अन्न धैर्योत्स्क्य सन्धिहरूपमावाङ्गम् । शबलता यथा- क्वाऽकार्य शशलक्ष्मणः च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो ! कोपेऽपि कान्तं सुखम् । किं वक्ष्यन्त्यपकल्मषाः ऋतधियः स्वप्नेऽपि सा दुर्लभ चेतः ! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधर धास्यति । अत्र वितर्कोत्सुक्यमतिस्मरणशङ्कादैन्यभृतिचिन्तानां शबळतो विप्रलम्भऋङ्गारा- ङ्गम् । यथा वा- पश्येत्कश्चिञ्चल चपल ! रे का त्वराऽहे कुमारी हस्ताम्बे वितर हहहा ! व्युत्क्रमः क्कासि यासि । इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषोऽरण्यवृत्तैः । | कन्या कञ्चित् फलकिपल्यान्यादानाऽभिधते ॥ अन्न शङ्काऽसूयाधुतिस्मृतिश्रमदैन्यविबोधौल्सुक्यानां शबलता राजविषयरतिभाव. स्याङ्गमिति । एतेऽव्यलारा इति भावः । अन्न केचिदित्यस्वरसबीजं । अलङ्काराम