पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमी मयूखः । - - - - - - - - - - - विचरन्ति विलासिन्यो यत्र ओणिभरासाः । वृकशाकशिवास्तत्र धावन्त्यरिपुरे तव ॥ अर्यं च सोचथयो विकासपर्यायश्चेति । यथा- जगदाश्लिष्य समन्तात् ततोऽपि गगने विलम्ब्यायः । असाद्य वारुणीमयमधुना शीतांशुरापतति ॥ यथा वो प्रौढप्रत्यर्थिपृथ्वीपतिनृपपृतनापाटनप्रौढशस्त्रं प्रागासीचन्द्रबिम्बानुकृति नरपते ! युद्धकाले यशस्ते । पश्चादेतत् क्षणेन प्रसृमरमधुना दृश्यते मातलेऽस्मिन् पातालेऽब्धौ विशाले दिशि दिशि गगने किञ्च लोकत्रयेऽपि ॥ यथा वा- भङ्गाऽकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभट. श्रेणीतिन्दुककनिनेषु विलसत्यस्य प्रतापानलः । तस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्ग स्कुलिङ्गाः स्फुट भालोद्भूतभवाऽक्षभानुहुतभुगञ्जम्भारिदम्भोळ्यः ॥२॥१३॥ परिसृत्यलङ्कारमाह- परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । जग्राहैकं शरे मुक्त्वा कटाक्षान् शत्रुयोषितः ।।९४ ॥ परिवृत्तिरिति । न्यूनेनाधिकग्रहणकथने अधिकेन न्यूनग्रहणकथने परिवृत्य- लङ्कारः । इदमुपलक्षणं समेन समग्रहणकथनस्यापि । 'जग्राहेति न्यूनेनाधिकग्रहणो- दाहरणम् । यथा वा- पदं शतेनाप मलैथे दिन्द्रस्तस्मै स ते याचनवाटुकारः ।। कुरु प्रसादं तदलरुष्व स्वीकारझनटनश्रमेण ॥ समन्यनोदाहरणं यथा-- दवा कटाक्षमेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दवा गृहीतो मदनज्वरः ॥ अत्र पूर्वाधं समेन समम्, उत्तरार्धेऽधिकेन न्यूनम् । अयं व्यतिरेकमुखोऽपि । यथा- वाटिकोपक्रिययापि भ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते ।। प्रागैः पणैः स्वं निपुर्ण भणन्तः क्रीणन्ति तानेव तु हन्त ! सन्तः ॥

  • अन्न पूर्वाधं निषेधमुखेन अल्पेनाधिकग्रहणकथनात् । उत्तरार्धं समेन । विनिमय

ति व्यत्ययस्याप्युलक्षणम् । प्रामादिकग्रहणं व्यत्ययः । बुद्धिपूर्ण विनिमयः । तेन,