पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० राकागमसहिते चन्द्रालोके- ~

  • ~*~
  • ~

~ 5* 45 = » ६ ६ ६ ६ ६ ६ ६ ६.

लोचनाधरकृताऽऽहुतरागा वासिताननविशेषितगन्ध । वारुणी परगुणात्मगुणानां व्यत्यय विनिमयै नु वितेने ॥ इत्यादौ परिवृत्तिगर्भः सन्देहालङ्कारः ॥ १४ ॥ परिसङ्ख्यालङ्कारमाह- परिसङ्ख्या निषिध्यैकमन्यस्मिन्वस्तुयन्त्रणम् । स्नेहस्त्वयं प्रदीपेषु न, स्वान्तेषु नतध्रुवम् ॥ ९६ ॥ परिसङ्ख्थेति । एकत्राभावकथनपूर्वमन्यन्न वस्तुनियन्त्रणे परिसङख्येत्यर्थः । स्नेहस्य प्रदीपेषु निषेधपूर्वकं कान्ताचित्ते व्यवस्थापनात् । 'स्नेहक्षय' इति वा पाठः । तत्र स्वान्ते निषे। यथा वी- दहनजा न पृथुदैवथुव्यथा विरहजैव पृथुर्यदि दृशम् । दहनमा विशन्ति कथं स्त्रियः प्रियमपासमुपासितुमुधुराः ॥ इयं च–प्रश्नपूर्वको तदपूर्विका च, अन्यनिषेधोऽपि शाब्द आर्थश्चेति चतुर्धा परिसङ्ख्या । अप्रश्नपूर्विका शाब्दनिषेधा पूर्वमुक्ता । यथा वा- याचमानजनमानसवृत्तेः पूरणीय बत ! जन्म न यस्य । तेन भुमिरतिभारवतीयं न नैन गिरिभिर्न समुद्वैः ॥ प्रश्नपूर्विका अर्थनिषेध यथा- किमाझ्यं सदा पुण्यं कः सेव्यः सत्समागमः । को ध्येयो भगवान् विष्णुः किं कायं परमं तपः ॥ अप्रश्नपूर्विका अर्थ निषेधा यथा- अस्यासिर्भुजगः स्वकोशसविराष्टः स्फुरत्कृष्णमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् । सङ्गामेषु विजाङ्गुलीमयमहासिद्धौषधीवीरुधः । " पर्वास्ये विनिवेश्य जाङ्गुलिकता यैनम नलम्बिता ॥

  • अन्येषां नेत्या निषेधः । प्रश्नपूर्वको शब्दनिषेधा यथा-

ॐ भूषण सुदृढमत्र यशो न रत्न, किं कार्यमार्यचरितं सुकृतं न दोषः ।

  • चक्षुरप्रतिहतं धिषणा न नेत्रं, जानाति कस्त्वदपरः सदसद्विवेकम् ॥

वयं तु-

  • अनेकगुणसम्प्राप्तावे(कस्मिन्ने)कबाधने ।

आर्थों विधिनिषेधश्चेव परिसख्या च सा परा ॥ आर्थो विधिनिषेधश्चेति वारद्वयं सम्बध्यते । तेनेदं परिसङख्याद्वयम् । या यथा- प्रियाल्ते बभूवुर्भुजङ्गः कलङ्की पशुर्निम्नगा कि मकबरेन्द्रः । गुणेष्वेषु विश्वेश !. नूनं किमने मयि स्वामिनो कृपाया विलम्बः ॥