पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमी मयूखः । वाञ्छितेति । इच्छाविषयाधिकप्राप्तिबोधकपदसमुदायो यन्न, तत्र प्रहर्षालङ्कार इत्यर्थः । दीपमिति लक्ष्यम् । तदधिकप्रकाशप्राप्तः । यथा वा- भेकैः कोटशायिमितमिव माऽन्तर्गतं कच्छपः। पाषाणैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्छितम् । तस्मिन्नेव सरस्यकालजलदेनागत्य तचेष्टितं यत्रीकण्ठनिमग्नवन्यकरिणीं यूथैः पयः पीयते(१) ॥ अन्यत्र उत्कण्ठितार्थससिद्धिविना यत्ने प्रहर्पणम् । | तामेव ध्यायते तस्मै विसृष्टा सैव दूतिका ॥ यत्नमनपेक्ष्येत्यर्थः(२) । यथा वा- परवति ! दमयन्ति ! त्वां न किञ्चिद्वदामि द्रुतमुपनम किं मामाह सा शंस होस ! । इति वदति नलेऽसौ तच्छौसोपनन्नः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥ यत्नातुपायलियर्थात्साक्षाल्लाभः फलस्य च । सिद्धाञ्जनौषधीमलं खनताऽऽसोदितो निधिः ॥-॥४९॥ विषादीलङ्कारमाह- इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् ॥५०॥ दीपमुद्दयोतयेद्यावत् तावन्निवाँण एव सः । यथा वा- यत्प्रत्युत त्वन्दुबाहुवल्लिल्मृतिस्रजं गुम्फति दुविनीता । तता विधतेऽधिकमेव तापं तेनाभिता शैत्यगुणा मृणाली ॥ यथा वा- रात्रिर्गमिष्यति भविष्यति सुप्रभात भास्वानुदेष्यति हसिष्यति पङ्कजोः । इत्थं विचिन्तयति कोशगते छिरेफे हा ! हन्त ! हन्त ! नलिन गज उज्जहार ॥॥१०॥ तुल्ययोगितालङ्कारमाह- क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता ॥ ११ ॥ सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । (१) पद्यमिदं नास्ति --पुस्तके । (२) बस्नकथन किनेत्यर्थः-इति:ख । -- -