पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ राकागमसहिते चन्द्रालोके- प्राचीनाचलचूडाग्रचुम्बिबिम्बे सुधाकरे ॥ १२ ॥ क्रियादिभिरिति । क्रियया गुणेन वा प्रस्तुतानामप्रस्तुताना वा तुल्यधर्मयोगित्वं वल्ययोगितेत्यर्थः । सुखानां कमलानां च चन्द्रोदये वर्णनीयत्वेन प्रस्तुतत्वादुदाहरणम् । यथा वा- अपि लोकयुगं इशावपि भुतडष्टा रमणीगुणा अपि । श्रुतिगामितया दमस्वसुर्यतिमाते सुतरां धरापते ! ॥ अप्रस्तुतानां यथा- लोकोत्तरी मृगाक्ष्या निरीक्ष्य नेत्रश्रियं तस्याः । खञ्जनसरोजमीन मन्यन्ते स्वीयमफलत्वम् । अत्राप्रस्तुतानां खञ्जनादीनामेकधर्मकथनम् (१) । एवञ्च-प्रस्तुतानामप्रस्तुतान वैकधर्मकथने तुल्ययोगितेति सिद्धम् । अन्यत्र तु- हिवाहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते परा-भूतिमित्रशान्नवयोस्त्वया ॥ अत्र भूतिदानस्य पराभवदानस्य च इलेषेणभेदाध्यवसायादृत्तितुल्यत्वम् । कण्ठाभरणे - गुणोत्कटैः समीकृत्य वचोऽन्या तुल्ययोगिता । लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ अत्र वर्णनीये राजनि लोकपालत्वेन यमादिसाम्यवर्णभातुल्ययोगिता । अस्या- त्ययोगितायाः ‘सिद्धिः ख्यातेषु चेन्नाम कीत्यंते तुल्यतोकये । इत्युक्त सिद्धि. लक्षणगुणान्तर्गति-रिति कश्चित् ॥ ११-९२ ॥ दीपकालङ्कारमाइ- प्रस्तुतप्रस्तुतानां च तुल्यत्वे दीपकं मतम् ।। मेघi बुधः सुधामिन्दुर्बिभर्ति वसुधां भवान् ॥ ५३॥ प्रस्तुतेति । अत्रापि क्रियादिभिरित्यनुज्यते । तेन प्रतापतानामर्थादुप- मानोपमेयानामन्येषां वा क्रियादिरूपैकधर्मकथनं यत्रकपदैन, तत्र दीपकमित्यर्थः । प्रस्तुतप्रस्तुवानमित्यनेन तुल्ययोगिताब्यावृत्तिः । 'एकस्यैव धर्मस्य समस्ते वाक्ये दीपवदन्वयाद् दीपकमिति नामयोगः । 'मेधा बुधः इति लक्ष्यम् । अन्न धारणरूप (१) इतोऽनन्तरञ्च-

  • अबलवकुलानिंनो संघानं निजनीडनुमपीडिनः खगान् ।

अनवधतृणार्दिनो मृगान् मृगयाऽधाय ने अञ्चवां झताम् ॥ इत्युपलभ्यते पयमधिकं क-पुस्तके ।