पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कागमसहिते चन्द्रालोके- इत्यपहुतिगभतिशयोकिक्ता । तेनापतिभेदभिन्नाप्यतिशयोक्तिरवसेया ॥४६॥ प्रौढोत्यलङ्कारमाह- प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वाऽचकल्पनम् । कलिन्दजातीररुहाः श्यामलाः सरळमाः ।। ४७ ॥ प्रौढोक्तिरिति । तत्राऽसमर्थस्य तन्न सामथ्र्यवर्णनं प्रौढोकिरित्यर्थः । यमुनातट. रोहस्य नैल्यहेतुत्वाभावेऽपि तद्धेतृत्वेन कथनात् । यथा वा-- याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्वीकृताश्च ती येन । वाम्यावरणप्रवण प्रणमत तौ कामिनीकामौ ॥-॥ ४०॥ , सम्भावनालङ्कारमाह- सम्भावनं यदीत्थं स्यादित्यूहोऽन्यप्रसिद्धये । सिक्त स्फटिककुम्भान्तःस्थितिश्चेतीकृतैर्जलैः ।। ४८ ॥ मौक्तिकं चेल्लतां सुते तत्पुष्पैस्ते समं यशः ।। • सम्भावनमिति । यदीत्थं स्यात्तदान्यत्कार्यं स्यादित्यर्थ बोधकसमभिव्याहारः सम्भावनेत्यर्थः । सिमिति लक्ष्यम् । स्फटिकवटान्तःस्थितपयःसिकमौकिकाङ्कर- विवृद्धलतापुष्पसमं ते यश इति । यदि तत्पुष्पं स्यात्तदा तत्साम्येन ते यशोवर्णन स्यादिति । (१) कलिन्दजेत्यस्य क्वचित्पुस्तके पाठाभावात्, स्फटिककुम्भान्तःस्थिते- जेलवेतीकरणसामथ्र्याभावेऽपि तदुक्यैतदेवोदाहरण प्रौढोकेरपि बोध्यम् । योगविभागेन सम्भावनयापीदमेवोदाहरणम् । यथा वा-- यदि त्रिलोकी गणनपरी स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपराध गणितं यदि स्याद् गणेयनिःशेषगुणोऽपि स स्यात् ॥ यथा वा- विधाय मूर्धानमधश्चरं चेन्मुञ्चेत्तपोभिः स्वमसारभावम् । जाड्यं च नाचेत्कदलीतर्यत्तदा यदि स्यादिदमुरुचारुः ॥ अयं चिद् व्यतिरेकमुखोऽपि- निजौजलोज्जासयितुं जगद् द्रुहामुपाजिहीथा न महीतलं यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश ! माशाम् ॥ अयमतिशयोक्तिभेद' इति काव्यप्रकाशः ॥ १८ ॥ प्रहर्षालङ्कारमाह-- बाञ्छिताथधिकप्राप्तियेद्यन्येन प्रहर्षणम् ॥४९॥ दीपमुइयोतयेद्यावत् तावदभ्युदितो रविः । ( १ ) इस आय ‘सम्भावनस्यापीदमेवोदाहाणमित्यन्तै मास्त्रि -पुस्तके ।