पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० कागमसहिते चन्द्रालोके- लक्षितानीत्युदाहरणम् । चन्द्रोदये कमलानां सङ्कोचान्मुखानामसङ्कचिन्मुखनिष्ठ- वैशिष्ठयज्ञानम् । यथा वा- बालेषु सरयूतीरे सम खेलत्छ धूलिषु । | याचके गाधिजे ज्ञातो रामः साकेतवासिभिः ॥-॥३९॥ अनुमानालङ्कारमाह-- अनुमानं च कायदेः कारणाद्यवधारणम् । अस्ति किञ्चिद् यदनया मां विलोक्य स्मितं मनाक् ॥ ३६॥ अनुमानमिति । कार्योक्त्या कारणज्ञानं यत्र तत्रानुमानालङ्कारः । आदिना सम्बन्धिपरिग्रहः। अस्तीति लक्ष्यम् । अत्र हास्येन काणान्तःस्थितोऽभिलाषः कारण ममीयते । यथा वा-- नीवाराः शुकगर्भ कोटरमुखभ्रष्टास्तरूणामधः | प्रस्निग्धाः क्वचिदिङ्दी फलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दै सहन्ते मृगा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाडिताः ॥ अत्र ऋष्याश्रमनैकट्यमनुमीयते । प्रदीपस्तु-पक्ष सम्बन्धः सपक्षवृत्तित्वं विपक्ष व्यावृत्तिरिति रूपत्रयवान हेतुः । व्यापकत्वेनाभिमतस्य पक्षेऽयोगव्यवच्छेदस्तदुभय वचनमनुमानम् । यथा- मृगीहशो यत्र निपातयन्ति दृशं स्मरस्यापि च तत्र बाणाः । पतन्ति यद्वक्रितचापहस्तो मारस्तदास कुपितः पुरोऽस्ति । अत्र 'एताः पुरो मनोभुवः निपतवाणफलकहरव्यापारवत्वात्' इति प्रयोग इत्याह । अयं व्यतिरेकादपि । यथा--- स्मरः स्वं सर्वस्वं कुचकळशयोः पङ्कजहशो- चैवं धृत्वा मुद्रामकृत मुखयोनीलिममिषात् । न चेदित्थं व्यर्थ कथय कथमेताविह नरें स्मरन्तं पश्यन्तं प्रहरति शरैष विषमैः ॥ क्वचिच्छाब्दः । यथा-- न दूणादुढारे न गुणघटने नाश्रुतिशिख समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि । नृणां पश्यत्यस्य ऋचन विशिखान् किन्तु पतित- द्विषट्क्षश्वचैनुमितिरमून गोचरयति ॥-॥ ३६ ॥ अथवत्यलारमार- अर्थोपात्तः स्वयं सिध्यपदार्थान्तरवर्णनम् । स जितस्वन्मुखेनेन्दुः का वाता सरसीरुहाम् ॥ ३७॥