पृष्ठम्:गौडपादकारिका.pdf/89

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० गौडपादीयकारिका। उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥ (४२) अन्वयः---- - कामभोगयोः विक्षिप्तं लये च एव सुप्रसन्नं (मनः) उपायेन निगृह्णियात् ; यथा कामः तथा लयः (अनर्थहेतुः) । दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥ (४३) अन्वयः- सर्व दुःखम् अनुस्मृत्य कामभोगान् निवर्तयेत् ; सर्वं अजम् अनुस्मृत्य जातं तु न एव पश्यति । लये संबोधच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ४४ ॥ (४४) अन्वयः--- लये चित्तं संबोधयेत् , विक्षिप्तं (चित्तं) पुनः शमयेत् , सकषायं (चित्तं) विजानीयात् , समप्राप्तं (चित्तं) न चालयेत् । नास्वादयेत्सुखं तत्र निःसंगः प्रज्ञया भवेत् । निश्चलं निश्चरच्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ४५ ॥ (४५) अन्वयः- तत्र सुखं न आस्वादयेत् , प्रज्ञया निःसंगः भवेत् , प्रयत्नतः निश्चलं निश्वरत् चित्तम् एकीकुर्यात् । (42) By [ the prescribed ] means, one should control [ the mind ) tossed about in desire and enjoyment and also quite at ease in the lying low [ state ); as desire, so the lying low [ both states are equally undesirable and harmful ]. (43) Having continually (anu ) remembered all [ to be ] misery, one should turn back [ the mind from ] desires and enjoy- ments; having continually remembered all [ to be ] unborn, one assuredly does not see the born for the maूूer of that (tu). (44) One should fully awaken the mind [ when ] in the lying low í state ), should pacify [it] again [ when ) tossed about; should know [ it'] particularly ( to be ] with passion, I and ] should not shake [ it ] up I when ] attained to equilibrium. (45) One should not relish pleasure there [ in Samādhi }; one should be free from attachment through discernment; one should unify, by effort, the steadied mind ( if it be ] moving out [ towards objects of enjoyment].