पृष्ठम्:गौडपादकारिका.pdf/84

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयं प्रकरणम् । २५ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥ (२२) अन्वयः- यस्य स्वभावेन अमृतः भावः मर्त्यतां गच्छति तस्य कृतकेन अमृतः कथं निश्चलः स्थास्यति । भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ।। २३ ॥ (२३) अन्वयः--- भूततः वा अभूततः अपि सृज्यमाने श्रुतिः समा; यत् युक्तियुक्तं निश्चितं च तत् भवति इतरत् न ( भवति ) । नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि । अजायमानो बहुधा मायया जायते तु सः ॥ २४ ॥ (२१) अन्वयः----- न इह नाना इति च, इन्द्रः मायामिः इति अपि, अजायमानः सः तु मायया बहुधा जायते इति आम्नायात्। संभूतेरपवादाच्च संभवः प्रतिषिध्यते। को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५॥ (२५) अन्वयः---- संभूतेः अपवादात् च संभवः प्रतिषिध्यते, कः नु एने जनयेत् इति कारणं प्रतिषिध्यते । (22) He ] for whom [ that is, in whose opinion ] an entity immortal in (its) own nature, goes to mortality;-how will the immortal of his [ that is, admitted by him ) artificially made [ subject to artificial effort ], remain changeless [ or, unmoving ] ? (23) In [ the matter of ] being created, whether from the (already ] existent, or from the non-existent also, the Sruti [ is ] equal [ that is, supporting both the views ]. What is associated ( or, fortified ] with logical reasoning and ascertained, holds, not the other. (24) And from the Śruti text “ No multiple here, ' [ from the Śruti text)' Indra by means of Māyā powers as well, ( from the Sruti text]' He being unborn is however born in various ways through Maya (25) and from the denial of origination [ in the Isavasyopa- nişad ), origination is barred out. "By the Sruti ] “Who possibly ( nu ) would produce this ( Åtman )?' the cause [ of origination ] is barred out. ? 4