पृष्ठम्:गौडपादकारिका.pdf/77

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका । भावैरसद्भिरेवायमद्वयेन च कल्पितः। भावा अध्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३ ॥ (३३) अन्वयः---- असद्भिः भावैः एव अयं च अद्वयेन कल्पितः; भावाः अपि अद्वयेन एव ( कल्पिताः); तस्मात् अद्वयता शिवा । नात्मभावेन नानेदं न स्वेनापि कथंचन । न पृथङ् नापृथक्किंचिदिति तत्त्वविदो विदुः ।। ३४ ॥ (३४) अन्वयः--- आत्मभावेन इदं नाना न, कथचन स्वेन अपि ( नाना न ); किंचित् पृथक् न, (किंचित् ) अपृथक् न; इति तत्त्वविदः विदुः । वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः। निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५ ॥ (३५) अन्वयः-- वीतरागभयक्रौधैः वेदपारगैः मुनिभिः हि अयं निर्विकल्पः प्रपञ्चोपशमः अद्वयः दृष्टः । तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६ ॥ (३६) अन्वयः---- तस्मात् एवं एनं विदित्वा स्मृतिम् अद्वैते योजयेत् ; अद्वैतं समनुप्राप्य जडवत् लोकम् आचरेत् । (33) This [ Arman ] further (ca ) is imagined to be non- existing entities themselves by the non-dual; the entities also [ are imagined ] by the non-dual itself; therefore non - duality [ is ] auspicious. (34) This [ universe is] manifold neither owing to the nature of Atman, nor somehow owing to its own [ nature ] even; nothing whatever [ is separate or non-separate--this the knowers of reality know. (35) By the sages void of attachment, fear and anger, who have completely mastered [lit. gone to the other shore of ] the Vedas, is seen this cessation of Prapanca, free from imagined attributes [ and ) non-dual. ( 36). Therefore, having known this (Atman] thus, one should fix [ one's 1 memory on non-duality; having secured [ or, realised ] non-duality, one should carry on the worldly activities like an insensate one.