पृष्ठम्:गौडपादकारिका.pdf/62

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथम प्रकरणम् । ३ ७ ory प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्वेतोंशून्पुरुषः पृथक् ॥ ६ ॥ (६) अन्वयः सतां सर्वभावानां प्रभवः इति विनिश्चयः; प्राणः सर्व जनयतिः पुरुषः पृथक् चेतोंशून्' (जनयति ) । विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वममायासरूपेति सृष्टिरन्यैर्विकल्पिता ।। ७ ॥ (७) अन्वयः----अन्ये सृष्टिचिन्तकाः तु प्रसवं विभूति मन्यन्ते; अन्यैः सृष्टिः स्वप्नमायासरूपा इति विकल्पिता । इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूति भूतानां मन्यन्ते कालचिन्तकाः ॥ ८॥ (८) अन्वयः-- - सृष्टिः प्रभोः इच्छामात्रम् इति अन्ये सृष्टौ विनिश्चिताः (or इति सृष्टौ विनिश्चिताः अन्ये मन्यन्ते ); कालचिन्तकाः भूतानां कालात् प्रसूतिं मन्यन्ते। भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥९॥ (९) अन्वयः- -सृष्टिः भोगार्थम् इति अन्ये, क्रीडार्थम् इति च अपरे (मन्यन्ते ); एषः अयं देवस्य स्वभावः ( इति अन्ये मन्यन्ते ), आप्तकामस्य का स्पृहा ( इति न्यायात्)। (6) There must be some ) origin of all entities that exist this [ is the well-considered conclusion. Prana creates all, Purusa [ creates the rays of the mind [ that is, the individual souls), separate [ from one another ]. (7) Other creation-theorists, on the other hand (lu), consider creation i to be the manifestation ! of Purusa ]; creation is imagined by others as having the same nature as dream and illusion ( maya ). (8) Creation ( is due to ] just the will of the Lord -so [ think others who are ] quite convinced about [ there being a ] creation; the Time-theorists consider the creation of beings as from Time. (9) Creation [ is ] for the sake of enjoyment [ of the Lord ] so [ say ] others; for the sake of sport-so [ say jstill others. This again [ is ] the | very.] nature of Gods the shining one ] [ so say others, arguing ] "What [ possible ] desire [can there be in the case ) of [ the Lord ] whose cravings are already ) fulfilled.? a