पृष्ठम्:गौडपादकारिका.pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

xLiv Gaudapada-Karika III. 44 लये संबोधयश्चित्तं विक्षिप्तं शमयेत्पुनः । सकषाय विजा- नीयात्समप्राप्तं न चालयेत् ॥ III. 46 यदा न लीयते चित्तं... अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ III. 47 स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् etc. संकल्पप्रभवान्कामांस्त्यक्वा सर्वा- नशेषतः । मनसैवेन्द्रियग्रामं विनि- यम्य समन्ततः etc. (VI, 24-28) यथा दीपो निवातस्थो नेगते सोपमा स्मृता। (VI. 19 ) IV. 10 जरामरणमिच्छन्तश्चयवन्ते IV. 43 अजातेस्रसतां तेषामुपलम्भात् योन्तामुखोऽन्तरारामस्तथान्तज्योति- रेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्म- भूतोऽधिगच्छति etc. (V. 24-26%; also VI. 27-283; II. 71-72) यं यं वापि स्मरन्भावं ... (VIII. 6) साधुरेव स मन्तव्य .(1X. 30 ) न हि कल्याणकृत्कश्चित्...(VI. 40) श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । etc. (II. 53 also II. 61, 65, 68) न तद्भासयते सूर्यो (XV. 6) IV. 80 निवृत्तस्याप्रवृत्त हि तदा स्थितिः। निश्चला यस्त्वात्मरतिरेव स्यात् (III. 17-18) योगारूढस्य तस्यैव शमः (VI.3) IV. 81 अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम्। IV. 85 प्राप्य सर्वज्ञतां कृत्स्नां IV. 86 विषाणां विनयो ह्येष शम: etc. IV. 88 ज्ञान ज्ञेयं च विज्ञेयं IV. 89 सर्वज्ञता हि सर्वत्र भवतीह महाधियः। IV. 94 भेदनिम्नाः पृथग्वादा। (XIII. 7-17) यो मामेषमसंमूढो (XV. 19) कार्पण्यदोषोपहतस्वभावः (II.7) v Isa Karika III. 25 संभूतरपवादाच संभवः प्रति- अन्धं तमः प्रविशन्ति येऽसंभूति- विध्यते। मुपासते । (12) VI Katha Karika 1. 26 प्रणवो ह्यपरं ब्रह्म प्रणवश्च महत: परमव्यक्तमव्यक्तात्पुरुषः परः। पर स्मृतः। (1. 3. 11.) I. 28 प्रणव हीश्वरं विद्यात् सर्वस्य अङ्गुष्टमात्रः पुरुषोऽन्तरात्मा सदा ह्रदि संस्थितम । जनानां हृदये संनिविष्टः । (II. I.12) III. 24 नेह नानेति चाम्नायात् नेह नानास्ति किंचन ( II. I. II) III. 38 ग्रहो न तत्र नोत्सर्गः यदा पञ्चावतिष्ठन्ते (II. 3. 10)