पृष्ठम्:गौडपादकारिका.pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

... Introduction : VII The Sources of Gaudapāda-Karika xliii I, 25 युञ्जीत प्रणवे चेतः प्रणवो ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः ब्रह्म निर्भयम् । स्मृतः । ... (XVII. 23-24) I. 28 प्रणवं हीश्वरं विद्यात् सर्वस्य ईश्वरः सर्वभूतानां ह्रद्देशेऽर्जुन हृदि संस्थितम् तिष्ठति। (XVIII. 61) ज्ञान ज्ञेयं ज्ञानगम्य...(XIII. IT) II. 20 भूतानीति च तद्विदः भूतानि यान्ति भूतेज्या: (IX. 25) II. 20 गुणा इति गुणविदस्तत्त्वानीति (Adliyāyas XVI, XVII) च तद्विदः। II. 21 देवा इति च तद्विदः यान्ति देवव्रता देवान् (IX, 25) II. 22 यज्ञा इति च तद्विदः यज्ञशिष्टामृतभुजो ... ( IV. 31; IV. 23-24) II. 22 भोक्तेति च भोक्तृविदो अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव ( IX. 24) उपद्रष्टानुमन्ता च ...(XIII. 22) II. 23 मूर्त इति मूर्तविदो प्रकृति स्वामधिष्ठाय ... ( IV. 6) संभवामि युगे युगे ( IV. 8) II. 24 काल इति कालविदो कालोऽस्मि लोकक्षयत्प्रवृद्धो . (XI. 32 ) मृत्युः सर्वहरचाहम् ! (X.34) II. 29 यं भावं दर्शयेद्यस्य यो यच्छद्धः स एव सः (XVII. 3) तद्ग्रहः समुपैति तम् ।। II. 35 वीतरागभयक्रोधैः वीतरागभयक्रोध (11. 56 ) ( वीतरागमयक्रोधाः etc. (IV. 10) III. 13 जीवात्मनोरन्यत्वम् वासुदेवः सर्वमिति (VIII. -19) III, 16 आश्रमास्त्रिविधा हीनमध्यमो. ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये त्कृष्टदृष्टयः। तिष्ठन्ति राजसा: etc. (XIV. 18, XVII. 2) III. 21 न भवत्यमृत मर्त्यै जातस्य हि ध्रुवा मृत्यु: ( II. 27) III. 21 प्रकृतेरन्यथाभावो न कथं- मिथ्येष व्यवसायस्ते प्रकृतिस्त्वां चिद्भविष्यति। नियोक्ष्यति। (XVIII. 59 ) III. 34 निगृहीतस्य मनसो शनैः शनैरुपरमेद् बुद्धया धृति निर्विकल्पस्य धीमतः। गृहीतया। (VI. 25 ) III. 38 आत्मसंस्थं तदा ज्ञान आत्मसंस्थं मनः कृत्वा... (VI. 25) III. 39 अस्पर्शयोगो तं विद्यादुःखसंयोगवियोगं (VI. 23) मात्रास्पर्शास्तु कौन्तेय (II. 14) III. 4. मनसो निग्रहस्तद्वद्भवेद- स निश्चयेन योक्तव्यो योगोऽनिर्विण परिखेदतः। चेतसा। (VI. 23) III. 42 उपायेन निरीयाद्विक्षिप्तं अभ्यासेन तु कौन्तेय वैराग्येण च कामभोगयोः। गृह्यते (VI. 35-36)