पृष्ठम्:गौडपादकारिका.pdf/49

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

xiii Gaudapada-Karika II. 36 जडवल्लोकमाचरेत् तस्माद्ब्राह्मणः .. बाल्येन तिष्टासेत् (III. 5.1) III. 12 द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म मधुविद्या or मधुज्ञानम् ( II.5) प्रतिष्टितम् । III. 13 जीवात्मनोरनन्यत्वमभेदेन इदं सर्वे यदयमात्मा । ( II. 4.6) प्रशस्थते । नानात्वं निन्द्यते नेह नानास्ति किंचन । (IV. 4.19) III. IF मूल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या यथा अग्ने क्षुद्रा विस्फुलिङ्गा (II. 1.20) स यथाद्रैधा... (IV. S.II) III. 24 इन्द्रो मायाभिरित्यपि इन्द्रो मायाभिः पुरुरूप ईयते (II. 5.19 ) III. 26 स एष नेति नेतीति व्याख्यातं अथात आदेशो नेति नेति (II. 3.6) स एष नेति नेतीति ( III. 9.26%; IV, 2.4, 22 ) III. 35 तदेव निर्भयं ब्रह्म अभय वै जनक प्राप्तोऽसि (IV. 2.4) वै III Chandogya Karika II. 20 प्राण इति प्राणविदो प्राणे सर्व प्रतिष्टितम् (I. II. 4-5) II. 21 पादा इति पादविदो चतुष्कलः पादो ब्रह्मणः (IV. 4-8) II. 22 भोज्यामिति च तद्विदः अन्नं हीदं सर्व स्थितम् ( I. 3.6) III. 7 नाकाशस्य घटाकाशो वाचारम्भणं विकारः (VI. I.4) HI. 13 जीवात्मनोरनन्यत्वं etc. ऐतदात्म्यमिदं (VI. 8.7 ) III. 15 भृल्लाहविस्फुलिङ्गाद्यैः etc. यथा सोम्यैकेन मृत्पिण्डेन (VI. 13.4-6) III. 23 भूततोऽभूततो वापि सदेव सोम्येदमग्र आसीत (VI. 2.1) III. 34 निगृहीतस्य मनसो etc. यत्रैतत्पुरुषः स्वपिति ( V1. 8.1 ) IV Gita Karika I. 3 आनन्दभुक्तथा प्राज्ञ ... ये हि संस्पर्शजा भोगाः (V. 22 ) I. S ... स भुञ्जानो न लिप्यते सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते। I. 6 चतोशून्पुरुषः पृथक् ... लिप्यते न स पापेन (V. 7,10) ममैवांशो जीवलोके जीवभूतः सनातनः। (XV.7) अक्षराणामकारोऽस्मि (X,33) I. 19 विश्वस्यात्वविवक्षायामादि- सामान्यमुत्कटम् । 1. 23 अकारो नयते विश्वम् यो यच्छ्रद्धः स एव सः ( XVII. 3)