पृष्ठम्:गौडपादकारिका.pdf/52

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Introduction : VII The Sources of Gaudapada-Kärikā XLV VII Kausitaki Karika I. 6 सर्वे जनयति प्राणः अथ खलुप्राण एक प्रज्ञात्मा III. 15 मुल्लोहाविस्फुलिङ्गाद्यैः यथाग्नेर्ज्वलतो विस्फलिङ्गा etc. (III. 3) VIII Kena Karika III. 1 उपासनाश्रितो धर्मो जाते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपा- ब्रह्मणि वर्तते...तेनासौ कृपणः सते (1.8) स्मृतः॥ IX Lankávatära Karika 1. 7 स्वप्नमायासरूपेति etc. मायोपमाः सर्वधर्माः etc. (13) मायास्वप्नोपमं दृश्य विज्ञप्त्या न विकल्पयेत् (11) मायोपमं समाधिं च (16) स्वप्रविभ्रममायाख्यं (66) (also-144, 291, 561,582, 875) II. 32 न निरोधो च चोत्पत्तिः नात्र कश्चिन्महामते बध्यते न च मुच्यते (79) III. 46 यदा न लीयते चित्तं...अनिङ्गा- तदा योगी ह्यनाभासं प्रज्ञया पश्यते नमनाभासं निष्पन्नं ब्रह्म (94) जगत्। तत्तदा॥ IV.83-84 अस्ति नास्त्यस्ति नास्त्स्तीति कारणैः प्रत्ययैवापि येषां लोक-प्रव- etc. कोट्यश्चतत्र एतास्तु etc. fat etc. (III. 20, 21 ) also (pages 96, 171, 188 ) IV.87-88 सवस्तु सोपलम्भं च etc. लौकिकं ज्ञानं... लोकोत्तरं ज्ञान... लोकोत्तरतमं ज्ञानं... p. 157) Iv. 96 अजेयजमनाक्रान्तं... ( pages 157-158) यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ X Manusmrti Karika I. 25 युञ्जीत प्रणवे चेतः etc. ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा। (II. 74,76-78)