पृष्ठम्:गौडपादकारिका.pdf/165

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

106 Notes on Gaudapada-Karika bud all द्वैत idea (सर्वे द्वैतमविद्याविजृम्भितमरूपं दुःखमेवेत्यनुसृत्य “यो वै भूमा तत्सुखं नाल्पे सुखमस्ति अथ यदल्पं तन्मर्त्यं तद् दुःखम्" इति श्रुत्यर्थ गुरूपदेशादनुपश्चात् पर्यालोच्य कामान् चिन्त्यमानावस्थान् विषयाभोगान् भुज्यमानावस्थांश्च विषयान् निवर्तयेत् मनसः सकाशादित्यर्थः । कामश्च भोगश्च कामभोगं तस्मान्मनो निवर्तयेदिति वा | Madhusudana), कामभोगान् accusative plural or कामभोगात् ablative singular. There should be thus first वैराग्यभावना when there is द्वैतस्मरण; this should be followed by द्वैतविस्मरण. (44) There are four impediments in the way of समप्राप्ति or समाधि (लय, विक्षेप, कषाय and सुख), लय is the daily oblivion experienced in sleep, there is no विक्षेप in that stare; there is silence but that is the silence of the grave, not enlightened silence. So the साधक should hasten to put the mind in the state of awakening from this daily oblivion, and not allow it to be distracted while in the state of awakening, He should also realise that the स्तब्धीभाव of the mind ( where there is no विक्षेप or लय) is also not the goal to be reached, for the mind is still under the influence of दोषाs. Once the mind has become averse to विषयाs and steadied, care should be taken to see that it is not again attracted by the विषयs. CI. संकल्पप्रभवान् कामांस्त्यक्त्वा सर्वामशेषतः । मनसेवेन्द्रियग्रामं विनियम्य समन्ततः ।। शनैःशनेरुपरमेद्बुदध्या धृतिगृहीतया । ... ॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यसदात्मन्येव वशं नयेत् ॥ (Gita VI. 24-26). सकषायं सरागं बीजसंयुक्तं (K. bhāsya ), स्तब्धीभूतं सकषायं रागद्वेषादिप्रबलवासनावशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तम् (Madhusudana). कषाय is the same as the 'कल्मष in the Gita (VI. 27-28 ) or the क्लेश (राग, द्वेष and मोह) of the Yogasātras. समप्राप्तं (साम्यापन्नं K. bhāsya.), समं ब्रह्म (Madhusudana ). Prof. Vidhusekhara reads शमप्राप्तं for समप्राप्तं. This Kárikā is quoted in the Vedantasara.On लये संबोधयेत्, Madhusudana. comments as follows, निद्राशेषाजीर्णबहुशनश्रमाणां लयकारणानां निरोधेन चित्तं सम्यम् प्रबोधयेदुत्थानप्रयत्नेन. He appears to take लय to refer not to the state of deep sleep or सुषुप्ति, but to pseudo-sleep caused by indigestion, over-eating, fatigue etc. (as) The Fire should beware of the pleasurable sensation in the practice of समाधि as well, for that smacks of स्पर्शसुख which has no place in अस्पर्शयोग. प्रज्ञया निःसङ्गः भवेत् is explained by Madhusudana in two ways:-~~(i) प्रज्ञया यदुपलभ्यते सुखं तदप्यविद्यापरिकल्पितं मृषेत्रत्येर्थभावनया नि:सङ्गो निस्पृहः सर्वसुखेषु भवेत् ! (ii) अथवा प्रज्ञया सविकल्पसुखाकारवृतिरूपया सह सङ्गं परित्यजेत् न तु स्वरूपसुखमपि निर्वृत्तिकेन चित्तेन नानुभवेत्