पृष्ठम्:गौडपादकारिका.pdf/164

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter all ros जज्ञे । ततश्च देवानुकल्पात् कृपालुर्नारदो गरुडं तत्साहाय्याय प्रेषयामास समुद्रस्त्वज्ज्ञातिद्रोहेण त्वामवमन्यत इति वचनेन । ततो गरुडपक्षवातेन शुष्यन्समुद्रो भीतस्तान्यण्डानि तस्मै पक्षिणे प्रददाविति । एवमस्वेदेन मनोनिरोधे परमधर्में प्रवर्तमानं योगिनमीश्वरोऽनुगृह्णाति ततश्व पक्षिण इव तस्याभिमतं सिध्यतीति भावः । अपरिखेदतः in the text corresponds to अनिर्विण चेतसा in the Gita passage. The Gita ( VI.34) compares मनोनिग्रह to वायुनिग्रह, both are सुदुष्कर. (42) Gaudapāda says that मनोनिग्रह is very difficult no doubt (cf. चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ श्रीभगवानुवाच । असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।। असंयतात्मना योगो दुष्पाप इति मे मतिः । वश्यात्मना तु यतता शश्योऽवाप्तुमुपायत | Gita VI. 34-56), but there are उपायs, a resort to which enables the साधक to achieve his goal. These उपायs are described in Karikas 42-45. First, the साधक should be on constant vigil against कामand क्रोध which are continually distracting the mind (The Gita is particularly harsh against काम, अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥ श्रीभगवानुवाच । काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विध्येनमिह वैरिणम् । ... आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तय दुरुपूरेणानलेन च। ( III. 36, 38-39). Then he should always beware of the pseudopleasurable sensations in सुषुप्ति, and control his mind against harbouring them. काम and क्रोध can easily be recognised as one's enemies, but लय might be regarded by the unwary as an innocent friend. Such is not the case. लय can do as much damage as काम can (यथा कामोऽनर्थहेतुस्तथा लयोऽपि । अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यमित्यर्थः || K. bhasya ). Both are impediments in the attain ment of समाधि (उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन, विक्षिप्तं प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमया वापि वृत्त्या परिणतं ... कामभोगयोरिति चिन्त्यमानावस्था भुज्यमाना वस्थाभेदेन द्विवचनम् । ... सुप्रसन्नम् आयासवर्जितं ... यथा कामो विषयगोचरप्रमाणादिवृत्त्युत्पादनेन समाधिविरोधी तथा लयोऽपि निद्राख्यवृत्त्युत्पादनेन समाधिविरोधी । Madhusudana Sarasvati on Gitā VI. 26, where the next four Gaudapáda Kārikās are also commented upon by him ). (43) To keep off काम and भोग, one should never forget that they would but lead to दुःख; by always remembering the teaching of Vedānta that all is अज or Brahman, one would get out of the clutches of द्वैत. सर्व दुःखम् is the most important basic tenet of Buddhism. Gaudapada however adds that अजं (ब्रह्म) सर्वं also must not be lost sight of at the same time. The remembrance of अजं सर्वं nips in the