पृष्ठम्:गौडपादकारिका.pdf/163

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

104 Notes on Gouda pada-Karika course of Yogic exercises. They are, to be sure, quite wrong for they see fear where there is really total absence of fear. सर्वयोगिन seems to be used not in the sense of ' all Yogins', but : Yogins in general', ' ordinary types of Yogin.' It is only the select few that are able to reach the highest level of अस्पर्शयोग. It appears that the Gita (VI.6-23) calls this same अस्पर्शयोग as merely योग, तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् । which is necessarily void of मात्रास्पर्शs that are the main obstacle to the realisation of the highest bliss(मात्रास्पर्शास्तु कौन्तेय' शीतोष्ण सुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || II. 14). Gaudapäda appears to be indebted to the Gitä for the detailed description of the अस्पर्शयोग given in Karikas, 40-47. 140) अभय, दुःखक्षय, प्रबोध and eternal शान्ति, all depend upon the निग्रह of the mind. K, bhäsya says that those who have realised the real nature of मनस् (viz. that it is कल्पित), secure this अभय etc. naturally, without any further effort ( येषां पुनर्ब्रह्मस्वरूप. व्यतिरेण रज्जुसर्पवत् कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या चाक्षया शान्तिः स्वभावत एव सिद्धा नान्यायत्ता नोपचारः कथंचनेत्यबोचास। ये त्वतोऽन्ये योगिने मार्गगा हीनमध्यमदृष्टयो मनोऽन्यदात्मव्यतिरिक्तमात्मसंबन्धि पश्यन्ति तेषामात्मसत्यानुबोधरहितानां मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम्). This does not appear to be warrated by the text, "The साधक however must not be down-hearted, but must continue is efforts, may be for several lives till he achieves his goal. (41) It requires persistent long-standing effort to secure मनोनिग्रह. It is not at all an easy job ( it is like trying to empty the ocean by taking out a drop of water by the end of the small Kuša grass ) for a person who allows his mind to be associated with distracting experiences. This Karika is quoted in Pancadasi. Cf.स निश्चयेन योक्तbdयो योगोऽनिर्विणचेतसा (Gita VI, 23). Madhusudana Sarasvati, in his comment on the above Gita passage says अनिर्विणचेतसा, एतावतापि कालेन योगो न सिद्धः किमतः परं कष्टमित्यनुतापो निर्वेदस्तद्रहितेन चेतसा, इह जन्मनि जन्मान्तरे' वा सेत्स्यति किं त्वरयेत्येवं धैर्ययुक्तेन मनसेत्यर्थः । तदेतद्वौड. पादा उदाजहुः । ' उत्सेक उदधे ... परिखेदतः। Madhusudana then refers to टिट्टिभोपाख्यान in the Hitopadesa to illustrate his point, अत्र संप्रदायधिद आख्यायिकामाचक्षते । कस्यचिस्किल पक्षिणोऽण्डानि तीरस्थानि तरङ्गवेगेन समुद्रोऽपजहार । स न समुद्र शोषयिष्याम्येति प्रवृत्तः स्वमुखाग्रेणैकैकं जलबिन्दुमुपरि प्रचिक्षेप । तदा च बहुभिः पक्षिभिर्बन्धुवर्गवार्यमाणोऽपि नैवोपरराम यच्छया च तत्रागतेन नारदेन निवारितोऽप्यस्मिन् जन्मनि जम्मान्तरे वा येन केनाप्युपायेन समुद्रं शोषयाम्येवेति प्रति.