पृष्ठम्:गौडपादकारिका.pdf/166

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter III 107 स्वभावप्राप्तस्य तस्य वारयितुमशक्यत्वात्. एकीकुर्यात् प्रयत्नतः-आत्मन्येवैकीकुर्यात् ... चित्स्वरूपसत्तामात्रमेवापादयेदित्यर्थः (K. bhasya ), निरोधप्रयत्नेन समे ब्रह्मण्यैकतां नयेत् ( Madhusudana), (46) In the first half of the Karika, only लय and विक्षेप are mentioned. Madhusudana says that लय includes स्तब्धीभाव, and विक्षेप, सुखास्वाद as well; so that all the four दोषs could be taken to have been referred to. अनिङ्गनं-इङ्गनं चलनं तद्रहितं निवातप्रदीपकल्पम् (Madhusudana), अचलं (K. bhāsya); cf. यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः || Gita VI. 19. अनाभासं - केनचिद्विषयाकारेणाभासत इत्येतत् कषायसुखासस्वादयोरुभयान्तर्भाव उक्त एव। ( Madhusudana), न केनचित्कल्पितेन विषयभावेनावभासत इति । (K. bhasya ). Cf. तदा योगी ह्यनाभासं प्रज्ञया पश्यते जगत | Lankavatara X. 94. The expression निराभास also is used to express the same thing by the Lankávatāra. (47) निर्वाणं-कैवल्यं; अकथ्यं, न शक्यते कथयितुम् । अत्यन्तासाधारणविषयत्वात् (K. bhasya), क्षीरगुडादिमाधुर्यभेदस्येव स्वानुभवमानाधिगम्यत्वादवाच्यत्वम् (Anandagiri). Cf. योऽन्तःसुखोऽन्तरारामस्तथान्तज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। ... लभन्ते ब्रह्मानिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् || ( Gita V. 24-26), also प्रशान्तमनसं ह्येन योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ।। युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ (VI. 27-28), विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति । एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।। स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ (II.71-72). The अत्यन्तसुख is not different from the सर्वज्ञ ब्रह्मन् (48) Brahman or the highest bliss is nothing but मनस् with the अमनीभाव. The whole द्वैत is the विकल्प of the mind. It follows therefore that the अज आत्मन can have no संभव in reality. The best सत्य is that nothing can ever be born, and that अजातिवाद is the only true doctrine.