पृष्ठम्:गौडपादकारिका.pdf/14

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Introduction : 1 Gandapada : his Dale, Life, Works etc. vit प्रतिभा यथा- दक्षिणेन च विन्ध्यस्य सह्यस्य च यदुत्तरम् । पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः ॥ उक्तं च- (Karika 12 ) रजसो मिथुनं सत्वं सत्वस्य मिथुन रजः। उभयो सत्वरजसोर्मिथुनं तम उच्यते ।। ( This is usually taken to come from देवीभागवत ) गुणा गुणेषु वर्तन्ते ( Gita III. 28 ) इति वचनात् । ( Karika 23) तत्र यमाश्च नियमाश्च पातञ्जलेऽभिहिताः। अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा शौचसन्तोषतपस्वाध्यायेश्वरप्रणिधानानि नियमाः ।। ( योगसूत्र 30,32) ( Karikā 61) अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा ॥ (महाभारत III. 30-88) केन शुक्लीकृता हंसा मयूरा: केन चित्रिताः ।। उक्तं च- काल: पचति भूतानि कालः संहरते जगत् । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ Thus the bhasya quotes from the Mahabharata, Bhagavadgita, Purana, Yogasútras etc. A study of the Saikhya philosophy which preached that मूलप्रकृति was अविकृति led Gaudapada to declare that there cannot be अन्यथाभाव of the प्रकृति, and the doctrine of the Purusa being a mere looker on, coupled with the statement of the Bhagavad- gita that the qualities, सत्त्व, रजम् and तमम् are responsible for the Samsara (गुणा गुणेषु वर्तन्ते ) was utilised by him to enunciate ultimately his doctrine of Ajātivāda in course of time. There is a strong probability that Gaudapāda wrote a mentary on the Sankhyakātikā and called his own independent work कारिका as well. (2) उत्तरगीता-Gaudapāda's commentary on this work is known from the colophons as गौडपादीयव्याख्या on the उत्तरगीता, and commences with अखण्ड सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधार- माश्रयेऽभीष्टसिद्धये ॥ इह खलु, अर्जुनः अशोच्यानन्त्रशोचस्त्वम् इत्यारभ्य भगवदुपदिष्ट- मात्मतत्त्वोपदेश विषयभोगप्राबल्येन विस्मृत्य पुनस्तदात्मतत्त्वं भगवन्तं पृच्छति-, and com- -