पृष्ठम्:गौडपादकारिका.pdf/13

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Gaudapada-Karika he was attracted to the tenets of the Sankhya philosophy. Anyway we are not prepared to regard this work as not genuine. At the end of the 69th Kārikā-bhāşya, we read सांख्यं कपिलमुनिना प्रोक्तं संसारविमुक्तिकारणं हि । यत्रैताः सप्ततिरार्या भाष्यं चात्र गौडपादकृतम् ।। The bhasya designates the Karikās of Isvarakrsna. as आर्याs. It contains the following quotation, (Karika :) सनकश्च सनन्दश्च तृतीयश्च सनातनः । आसुरिः कपिलश्चैव वोढुः पञ्चशिखस्तथा । इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता ब्रह्मर्षयः ॥ where some of the Sankhya philosophers are described as sons of Brahmadeva. पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे बसेत् । जटी मुण्डी शिखी वापि मुच्येत नात्र संशयः ।। This quotation from पञ्चशिख is given twice in the bhāsya (also under Karikā 22 ). We give below the passages quoted from other works in the bhāşya to give the reader a general idea about the work.

(Karika1) अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।

किं नूनमस्मान् कृणबदरातिः किमु धूर्तिरमृतमार्यस्य ।

( This is from अथर्वशिरस, Rgveda VIII. 48. 3)

तथा चोक्तम्

( Karika 2) षट् शतानि वियुज्यन्ते पशूनां मध्यमेऽहनि ।

अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः ।

(Mahidhara quotes this in his bhāsya on Yajurveda-Samhitā XXIV ).

बहूनीन्द्रसहस्राणि देवानां च युगे युगे । कालेन समतीतानि कालो हि दुरतिक्रमः ।। अपि चोक्तम् ( Kartka 4) आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्हेत्वसंभवात् !!

स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः । 

पूजितस्तद्विधैर्नियमाप्तो ज्ञेयः स तादृशः।