पृष्ठम्:गौडपादकारिका.pdf/139

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Notes on Gaudapada-Karika (22) 19] वेदs by वेदविद्s who swear by the वेदs which they regard as अपौरुषेय and नि:श्वसित or directly revealed word of the Highest. ऋग्वेदादयो वेदाश्चत्वारस्तत्त्वानीति पाठका वदन्ति ( Anandagiri ). [10] यज्ञs by the यज्ञविदs or याज्ञिकs who take their stand upon passages from the Gita, यज्ञशिष्टाशिन- सन्तो मुच्यन्ते सर्वकिल्बिषैः । ( Gita III. 13), यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् (I.31), यज्ञायाचरतः कर्म समग्रं प्रविलीयते ( IV. 23), ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ।। (1V. 24). Anandagiri remarks, ज्योतिष्टोमादयो यज्ञा वस्तुभूता भवन्तीति बौधायनप्रभृतयो याज्ञिका मन्यन्ते । [11] भोक्तृ by the भोक्तृविद्s who believe in the Highest being the भोक्तृ (अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । Gita IX.24, उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देऽस्मिन् पुरुषः परः ॥ XIII.22), भोक्तैवात्मा न कर्तेति सांख्या: । ( Anandagiri ). | 12, भोज्यम् by the भोज्य विद्s who take their stand on passages like प्राणो वा अन्नम् ।। शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्टितम् ॥ ... भावो वा अन्नम् 11 ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्वापः प्रतिष्ठिताः ॥ तदेतदन्नमन्ने प्रतिष्ठितम् । पृथिवी वा अन्नम् ।। आकाशोऽन्नादः || पृथिव्यामाकाशः प्रतिष्टितः ।। आकाशे पृथिवी प्रतिष्ठिता ।। तदेतदन्तमन्ने प्रतिष्ठितम् ।। ( Taittiriya III.7-9) अन्नं ब्रह्मेति व्यजानात् (II. ) अन्नाद्वै प्रजा प्रजायन्ते ( II.1.2 ) अन्नं हीदं सर्वँस्थितम् ( Chandogya I. 3.6). Anandagiri displays a sense of humour rare in a Sanskrit commentary in saying सूपकाराः (cooks ) भोज्यं बस्विति प्रतिजानते. We do not think Gaudapada wishes to include cooks in the category of philosophers, in spite of the fact that the problem of food is universally admitted to be the most important one and the validity of the Napoleanic dictum that an army marches on its stomach, is self-evident. (23) [13] सूक्ष्म by the सूक्ष्मवित्s. They are the atomists, Vaisesikas who regard अणुs as the जगत्कारण. Anandagiri says, आत्मा सूक्ष्मोऽणुपरिमाणः स्यादिति केचित् । Vidhusekhara says they would refer to all the Vaişnava teachers, such as Ramānuja, Nimbarka, Madhva and Vallabha'. This is quite improbable, for these Vaişnava teachers regard the individual as atomic, not the परमात्मन्. Here the question is about the ideas about the Highest or the terror and not about the individual soul.