पृष्ठम्:गौडपादकारिका.pdf/138

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter 11 79 [4] तत्त्वानि by the Saivas ( according to Anandagiri) who say that आत्मन्, अविद्या and शिव are the three तत्त्व which create the world. One would naturally expect the सांख्यतत्त्वs to follow the सांख्यगुणs in the last Karikā, but as the सांख्यतत्त्वs are obviously referred to in Karika 26 below, Anandagiri's interpretation is reasonable, (21)[5] पादs by some Vedantins who take their stand upon Chandogya ( III.5 5-8) where सत्यकाम is instructed by the ऋषभ in the पादs of Brahman, called प्रकाशवान्, अनन्तवान्, ज्योतिष्मान् and आयतनवान् constituted of four कलाs each, as follows--प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलादीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ... पृथिवी कला अन्तरिक्षं कला यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ... अग्निः कला सूर्यः कला चन्द्रः कला विद्युत् कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ... प्राणः कला चक्षुः कला श्रोत्र कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम | Anandagiri thinks that the four पादs are विश्व, तेजस, प्राज्ञ and तुर्य (the Mandukya says सर्व ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ). This is not likely as Gaudapāda himself has dilated upon them in Prakarana I (though with the ultimate object of establishing अद्वैत) and would not of his own accord include himself among the पादविद्s. (6) विषयs by the विषयविद्s who consider enjoyment of the objects of sense as the highest goal, sensualists like वात्स्यायन the author of Kamasutra (वात्स्यायनप्रभृतीनां कल्पनां कथयति शब्दादयो विषया: भूयो भूयो भुज्यमानास्तत्वमिति विभ्रममात्रम् | विषस्य विषयाणां च दूरमन्यन्तमन्तरम् । उपभुक्त विषं हन्ति विषयाः स्मरणादपि ।। इति विषयानुसंधानस्य निन्दितत्वात् ... Anandagiri) and चार्वाकs whose motto is यावज्जीवं सुरवं जीवेत् । (7) लोकs by the लोकविदs who think highly of देवलोक, वरुणलोक, प्रजापतिलोक etc. and aspire to secure residence in them; भूर्भुवः स्वरिति त्रयो लोका वस्तुभूताः सन्तीति पौराणिकाः (Anandagiri ). It is better to understand by लोक, the various abodes on the देवयान path, rather than भू:,भुवः and स्व: as stated by Anandagiri. Very few would choose भू: and भुवः for their goal. [8] देवs by देवविदs or देवव्रतs who are enamoured of the hierarchy of the gods and worship their favourite gods to secure their worlds; यान्ति देवव्रता देवान् (Gita IX. 25). अग्नीन्द्रादयो देवास्तत्तत्फलदातारो नेश्वरस्तथेति देवताकाण्डीयाः (worshippers of the देवताs mentioned in the देवताकाण्ड in Yaska's Nirukta ), says Anandagiri.