पृष्ठम्:गौडपादकारिका.pdf/109

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० गौडपादीयकारिका । योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ। परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ७३ ॥ (७३) अन्वयः-- यः कल्पितसंवृत्या अस्ति असौ परमार्थेन न अस्ति; परतन्त्राभिसंवृत्या स्यात् , परमार्थतः न अस्ति । अजः कल्पितसंवृत्या परमार्थेन नाप्यजः । परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः ।। ७४॥ (७४) अन्वयः-- कल्पितसंवृत्या अजः अपि परमार्थेन न अजः सः तु परतन्त्राभिनिष्पत्त्या संवृत्या जायते । अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ७५ ॥ (७५) अन्वयः- ( यत्र ) अभूताभिनिवेशः अस्ति, तत्र द्वयं न विद्यते; द्वयाभावं बुद्ध्वा एव सः निर्निमित्तः न जायते । यदा न लभते हेतूनुत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ।। ७६ ॥ (७६) अन्वयः--- यदा उत्तमाधममध्यमान् हेतून् न लभते तदा चित्तं न जायते; हेत्वभावे कुतः फलम् ? (73) What is on account of the imagined phenomenal experi- ence, that exists not in reality. It may exist in accordance with the phenomenal experience accepted in other schools of philosophy ], [ but it ] exists not in realiry. (74). What [is] even unoriginated on account of the imagined phenomenal experience ( is ] not unoriginated in reality. But that (same ] is [ held to be ] originated by the phenomenal experience established in other schools [ of philosophy ] ! (75) [Where is persistent adherence to the unoriginated, [or, [ in the other schools of philosophy ] there is persistent adherence to the non-existent; } there the dual exists not; having just understood the absence of the dual, he is not born, being without a cause [ for being born ]. (76) When one does not get [ that is, become associated with causes, superior, inferior or middling, then the mind is not originated. In the absence of the cause, whence the effect ?