पृष्ठम्:गौडपादकारिका.pdf/103

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका अलाते स्पन्दमाने बै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दानालातं प्रविशन्ति ते ॥ १९ ॥ (४९) अन्वयः-- स्पन्दमाने अलाते वै आमासाः अन्यतोभुवः न, निस्वन्दात् ततः अन्यत्र न; ते अलातं न प्रविशन्ति । न निर्गता अलाताचे द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥५०॥ (५०) अन्वयः-~- द्रव्यत्वाभावयोगतः ते अलातात् न निर्गताः; आभासस्य अविशेषतः विज्ञाने अपि तथा एव स्युः । विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान विज्ञानं विशन्ति ते ॥ (५१) अन्वयः-- स्पन्दमाने विज्ञाने वै आभासाः अन्यतोभुवः न, निस्पन्दात् ततः अन्यत्र न ते विज्ञानं न विशन्ति । न निर्गतास्ते विज्ञानाच्यत्वाभावयोगतः। कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ५२ ।। (५२) अन्वयः--- द्रव्यत्वाभावयोगतः ते विज्ञानात् न निर्गताः, यतः कार्यकारणताऽभावात् ते सदा एव अचिन्त्याः (49) When the fire-brand is verily shaking up, the appearances do not arise from anything else ; as a result of non-shaking up, [ the appearances are ] not elsewhere other than there, nor do they enter the fire-brand. (50) They do not get out from the fire-brand, owing to their ) connection with the absence of the nature of a substance that is, owing to their not being a substance ]; they would be just like that [ in respect of ] the vijnana also, on account of the non- difference in appearance I that is, appearances as such are the same by nature ]. (SI) When the vijñāna is verily vibrating, the appearances do not arise from anything else; as a result of non-vibration, they [ the appearances are ] not elsewhere other than there, nor do they enter the vijñāna, (52) They do not get out from the vijñāna, owing to [their] connection with the absence of the nature of a substance [ that is, owing to their not being a substance ]; because of the absence of the relation of cause and effect, they are ever and anon income prehensible.