पृष्ठम्:गौडपादकारिका.pdf/101

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ गौडपादीयकारिका। विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासाद्धर्मास्तत्रैव पश्यति ॥ ४१ ॥ (४१) अन्वयः-- यथा जाग्रत् विपर्यासात् अचिन्त्यान् भूतवत् स्पृशेत् , तथा स्वप्ने विपर्यासात् तत्र एव धर्मान् पश्यति । उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैरजातेस्रसतां सदा ॥ ४२ ॥ (४२) अन्वयः---- बुद्धैः तु उपलम्भात् , समाचारात् , अजातेः सदा त्रसताम् अस्तिवस्तुत्ववादिनाम् जातिः देशिता । अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥४३॥ (१३) अन्वयः--- ये उपलम्भात् वियन्ति, अजातेः त्रसतां तेषां जातिदोषाः न सेत्स्यन्ति, दोषः अपि अल्पः भविष्यति । उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्तिवस्तु तथोच्यते ॥ ४४ ॥ (११) अन्वयः-- यथा उपलम्भात् समाचारात् मायाहस्ती उच्यते, तथा उपलम्भात् समाचारात् अस्तिवस्तु उच्यते । (41) As in the waking state, one through misinterpretation may come upon [ or, touch ] unthinkable [ objects ] as though real, similarly in dream, one perceives through misinterpretation, objects there itself. (42). By the wise [ lit. the awakened ] has been preached the doctrine of ) 'origination' for those who contend that things exist [ in reality ]' because of the perception [ of those things [ and ] of the prevailing etiquette, [ and who are ] ever frightened of [ the doctrine of ] non-origination. (43) Who, on account of the perception [of things, as though they are real ] go astray,-- in the case ] of those frightened of the doctrine of ] non-origination, evils due to [ belief in ] origination would not be forthcoming; [ there ] the evil again [if at all ] would be negligible [ lit. small.) 44) As an illusion-elephant is spoken of as real ] because perception [ and ] of the prevailing etiquette, similarly things exist' is spoken of ( as depicting a real state of things ] because of perception and ] of the prevailing etiquette.