पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
गोपीगीतार्थकौमुदीसहिता-


sच एव नतु वेणोस्तथापि तदुत्पादकत्वेन तत्राध्यवसायः ॥१५॥ यद्वा सुष्ठु चुम्बितम्, चुम्बनञ्च चेतनधर्मः। चुवि वक्त्रसंयोग इति निष्पन्नत्वात्। कथमचेतने वेणौ सम्बध्येत तस्मात्स्वरित- वेणुनेति प्रथमान्तम्। स्वरितो वेणुर्यस्य स, स चासौ ना पुमान् भवान् भवता सुष्ठु चुम्बितम्। इतरत्स्पष्टम् ॥१६॥ यद्वा सुद- र्शनाद्यायुधवद्वेणुरपि सचेतन पवेति बोध्यम्। भगवत्पादस्पर्श- नमात्रेणैव शिलापिगौतमपत्नी सचेतनाऽभूच्चेदधरामृतसिक्तः सन् वेणरचेतनोऽपि सचेतनः किं न भवेत्। अमृतसेचनेनैव श्री रामानुजो लक्ष्मणः कपयश्व संजीविताः। अलमतिपल्लवेनेति प्रकृतमनुसरामः। इतररागविस्मारणं नृणामिति इतरे अन्येनीचा वा ये रागाः नारदगन्धर्वोर्वशीभिर्गीतास्तेषां विस्मारणम्, म्भावः। तैगीता अपि रागा भगवद्गीतरागेभ्योनीचा एव, याव- द्भवद्गीतं रागं नाशृण्म तावत्तानपि रागत्वेना शासिष्म भवद्रागश्रवणानन्तरन्तु ते नीचास्तुच्छा अन्ये एव नतु ताला- दिसम्पन्नाः। 'इतरस्त्वन्यनीचयो' रित्यमरः ॥१७॥ यद्वा इतर- रागस्य वेगरुडस्य च स्मारणम् स्मृतिजनकम्, अयम्भावः। भवद्गीतरागश्रवणेन निन्द्यतयाऽन्यरागस्मृतिः, गरुडपक्षोद्भूत- सामरागस्मृतिश्च जायते। अतस्तादृशरागस्मारक मधरामृतन्- देहि। तयाधरामृतं पीत्वा तेषां स्मरणम्, तेभ्योऽपिरसास्वाद- नम्। अधरामृतपानेऽपि तथैवेति समानधर्मत्वात्। एकसम्बन्. धिज्ञानस्यापरसम्बन्धिस्मारकत्वात् ॥ १८ ॥

.