पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
गोपीगीतांर्थकौमुदोसहिता-

सखेऽभवत्, किंकरीरितिपदेन सङ्क्षेपेणैवोचुः। अतोगोपी- पदशक्याः॥ प्रणतदेहिनां पापकर्शनं

 तृणचरानुगं श्रीनिकेतनम् ॥

फणिफणार्पितं ते पदाम्बुजं-

 कृणु कुचेषु नः कृन्धिहृच्छयम् ॥१॥

 प्रणतेति। यद्वा प्रणातेति भिन्नम्पदं सम्बोधनम्। तेन ये ना प्रणमन्ति पशुस्थावरशत्रवस्तेषामपि पापनाशकत्वोक्त्या अतीव दयाशालित्वं सूचितम्भवति। प्रणतानाम्पापनाशकत्वन्तु प्राकृता नामपीति नातीव चमत्कारि ॥१॥ यद्वा सः प्रकर्षणाधिक्येन नत कृतनमस्कार ॥ २ ॥ यद्वा अतीव नत अधः शिरः नतुस्तब् इति भावः। तादृशम्पदाम्बुजमस्मभ्यं देहि, न आमितिच्छेदः। यदि ददामीत्यङ्गीकारं नैव करोषि तर्हि नः अस्मान् कृणु जहि। त्व- त्पादकमलाप्राप्तावसूं स्त्यक्षामः, इत्यभिप्रायः। कृञ् हिंसायाम्। श्रीस्वामिनां कुरु इति व्याख्यानन्तु न जानीमः। धातूना मनेकार्थत्वमाश्रित्य भवतु वा॥३॥ यद्वा प इति सम्बोधनम्। आप इति सम्बोधनम्। हे पानकर्त्तः! भवान् प्रलये जगत् पिबति हे पवनरूप! वा, एतेन वायुवज्जवेन कुत्र गतोऽसि न ज्ञायसे इत्यभिप्रायः। हे रक्षक! वा, 'पवने पः समाख्यातः पःस्यात्पाने चपातरि, इति कोशः।अपामयमापस्तत्सम्बोधनम्।'आपोनारा'