पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
गोपीगीता-


दिनाटः। टित्वान्ङीप्। करोतीतिव्युत्पत्त्या क्रियाकतृत्वप्रवृत्तिनि- मित्तपुरस्कारेण चिकित्साकरीञ्चाह। यदि मुखविकृतिः स्यात्तर्हिचिकित्सार्थं दर्शयेति भावः ॥ १३ ॥ यद्वा हेजलरुहेति सम्बोधनम्। जले रोहति वीजरूपेणोत्पद्यते इति जलरुहस्त- त्सम्बोधनम्, पुम्बीर्यात्मकजले बीजवदुत्पद्यते इत्यर्थः ॥ १४ ॥ यद्वा मत्स्याद्यवतारो जले एव ॥ १५॥ यद्वा नारायणत्त्वाज्जल रुहत्वम्। रुहधातोरिगुपधेतिकः ॥ १६ ॥

 यद्वा सखे इति पृथक् अभवदिति पृथक् किमिति पृथक करीर्दासीर्भज किमभवदित्यन्वयः। तथा च दासीसेवने पूर्वं किमप्यनिष्टं नैवाभवदतः परमपि नैव भविष्यति तस्मादस्मान् भज, अनिष्टसम्भावनया किमिति पलायते इत्यभिप्रायो लला किमा च स्पष्टीकृतः। द्वितीयश्लोके निषेधं कृत्वापि पुनः प्रवर्तयन्ति यत; कामान्धा न विचारयन्ति ॥ १७॥ यद्वा निजजनेत्यादि विशिष्टस्य सम्बोधनपक्षेऽपि निजपदेन स्व- कीयसाधारणग्रहणे तु सर्वेषां नरकपतनहेतुर्यो गर्वस्तस्य ना- शकत्वोक्त्या परमदयालुत्वप्रतिपादनान्न स्त्रेणत्वप्रतीतिः। निजपदेन गोपीग्रहणपक्षे एव तत्प्रतीतेः। नहीश्वरस्य स्वीयपर- भेदः। सर्वे स्वे एव हिरण्याक्षादयोऽपि अरिभावेन भजन्तः स्वे एवेत्यनवद्यम् ॥१८॥ अत्रायमभिसन्धिः। गोपायति रक्षतीति गोपी, पचाद्यजन्तात्पुंयोगलक्षणङीष्, जातिविवक्षायान्तु जाति. लक्षणङीषन्तः कार्य गोपायतीति तदर्थः। यद्वा गां वाचं पाति रक्षतीति गोपी पक्षद्वयेऽपि रतं गोपायित्त्वा शुल्कदासिका भज