पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
गोपीगीतार्थकौमुदीसहिता-


मुक्तिरित्यभिप्रायः ॥४॥ यद्वा अप्ययान्नाशादित्यर्थः । अपिपूर्व- कस्य एतेर्लयार्थत्वम्प्रसिद्धम् । प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् तेनानेकनाशाद्रक्षिता अरक्षीत् । भाविनाशाच्च रक्षिष्यति इत्यभिप्रायः । रक्षितेति लुडन्तम्वा ॥५॥ यद्वा 'स्वाप्य- यादि'-ति व्याससूत्रोक्तसुषुप्तिरूपान्नाशाद्रक्षिताः, एतदुक्तम्भवति यदा सदैव सुषुप्तिः स्यात्तदा नैव भवता सह रमणं स्यात् । आत्मना सह सम्पन्नो भवेत्तदेव रमणमित्यपि नैव वक्तव्यम् । न तत्र सुखानुभवहेतुः कश्चित्,अज्ञानमेव विज़म्भते। भवदनुग्रहा- देव जाग्रत्यो भवता रमामहे, एतेनावस्थासाक्षित्वम्प्रतिपादितम् ॥६॥ यद्वा हेवृषमय!धर्मविकार!धर्मप्रचुर!वा विकारे प्राचुर्येवा मयट् । यद्वा वृषः श्रेष्ठः परमात्मा प्रचुरो यस्मिन्नित्यधिकरणे भावे वा मयट, वृषस्य श्रेष्ठस्य नन्दस्य विकार वा 'श्रेष्ठे सुकृते वृषभे वृषः' इत्यमरः । यद्वा मायावित्वादितिजकारुत्वमारोप्य सिंहो माणवक इतिवद्गौणलाक्षणिकत्वेन मयत्वेन सम्बोधनम् ।तत्त्वच्च शक्यार्थवृत्तिगुणवत्त्वप्रयुक्तप्रवृत्तिनिमित्तारोपेणा- र्थान्तरे प्रयुक्तत्वम् । यद्वा श्रयगतौ पचाद्यजन्तः । इण् गतौ वा तथाच वृषमयेति सम्बोधनम्। हेवृषपश्चाद्गन्तः ! इत्यर्थः। आत्म- जात्पुत्रजात्सर्वतो भयाद्भवान् रक्षिता 'कुपुत्रे सर्वतोभय'-मिति- वचनात् ॥७॥ यद्वा आत्मजात्त्वजात् विश्वतो भयात् संसार- भयात् भवद्विवर्त्त एव संसारः, स च तवाधीन इति भावः॥८॥ यद्वा 'अद्य वाब्दशतान्तेवा' इत्यादि ज्ञानोपदेशद्वारा कंसाद्देवकी रक्षिता तद्रक्षाद्वारा ते जन्म ततस्तव गोकुलानयनेन कंसाद्रक्षा,